Search This Blog

Monday, April 28, 2014

Samuddaka Suttaṃ - समुद्दकसुत्तं

समुद्दकसुत्तं
Samuddakasuttaṃ


२५६. सावत्थियं। ‘‘भूतपुब्बं, भिक्खवे, सम्बहुला इसयो सीलवन्तो कल्याणधम्मा समुद्दतीरे पण्णकुटीसु सम्मन्ति। तेन खो पन समयेन देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। अथ खो, भिक्खवे, तेसं इसीनं सीलवन्तानं कल्याणधम्मानं एतदहोसि – ‘धम्मिका खो देवा, अधम्मिका असुरा। सियापि नो असुरतो भयं। यंनून मयं सम्बरं असुरिन्दं उपसङ्कमित्वा अभयदक्खिणं याचेय्यामा’’’ति। ‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – समुद्दतीरे पण्णकुटीसु अन्तरहिता सम्बरस्स असुरिन्दस्स सम्मुखे पातुरहेसुं। अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं गाथाय अज्झभासिंसु –
256. Sāvatthiyaṃ. ‘‘Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti. Tena kho pana samayena devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi – ‘dhammikā kho devā, adhammikā asurā. Siyāpi no asurato bhayaṃ. Yaṃnūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmā’’’ti. ‘‘Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa sammukhe pāturahesuṃ. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu –


‘‘इसयो सम्बरं पत्ता, याचन्ति अभयदक्खिणं।
कामंकरो हि ते दातुं, भयस्स अभयस्स वा’’ति॥
‘‘इसीनं अभयं नत्थि, दुट्ठानं सक्कसेविनं।
अभयं याचमानानं, भयमेव ददामि वो’’ति॥
‘‘Isayo sambaraṃ pattā, yācanti abhayadakkhiṇaṃ;
Kāmaṃkaro hi te dātuṃ, bhayassa abhayassa vā’’ti.
‘‘Isīnaṃ abhayaṃ natthi, duṭṭhānaṃ sakkasevinaṃ;
Abhayaṃ yācamānānaṃ, bhayameva dadāmi vo’’ti.


‘‘अभयं याचमानानं, भयमेव ददासि नो।
पटिग्गण्हाम ते एतं, अक्खयं होतु ते भयं॥
‘‘यादिसं वपते बीजं, तादिसं हरते फलं।
कल्याणकारी कल्याणं, पापकारी च पापकं।
पवुत्तं तात ते बीजं, फलं पच्चनुभोस्ससी’’ति॥
‘‘Abhayaṃ yācamānānaṃ, bhayameva dadāsi no;
Paṭiggaṇhāma te etaṃ, akkhayaṃ hotu te bhayaṃ.
‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;
Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;
Pavuttaṃ tāta te bījaṃ, phalaṃ paccanubhossasī’’ti.


‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं अभिसपित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – सम्बरस्स असुरिन्दस्स सम्मुखे अन्तरहिता समुद्दतीरे पण्णकुटीसु पातुरहेसुं। अथ खो, भिक्खवे, सम्बरो असुरिन्दो तेहि इसीहि सीलवन्तेहि कल्याणधम्मेहि अभिसपितो रत्तिया सुदं तिक्खत्तुं उब्बिज्जी’’ति।
‘‘Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – sambarassa asurindassa sammukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ. Atha kho, bhikkhave, sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjī’’ti.


पठमो वग्गो।
Paṭhamo vaggo.

तस्सुद्दानं –
Tassuddānaṃ –

सुवीरं सुसीमञ्चेव, धजग्गं वेपचित्तिनो।
सुभासितं जयञ्चेव, कुलावकं नदुब्भियं।
वेरोचन असुरिन्दो, इसयो अरञ्ञकञ्चेव।
इसयो च समुद्दकाति॥
Suvīraṃ susīmañceva, dhajaggaṃ vepacittino;
Subhāsitaṃ jayañceva, kulāvakaṃ nadubbhiyaṃ;
Verocana asurindo, isayo araññakañceva;
Isayo ca samuddakāti.




Source 【經源】:
तिपिटक (मूल) - सुत्तपिटक - संयुत्तनिकाय - सगाथावग्ग - ११. सक्कसंयुत्तं - १०. समुद्दकसुत्तं
Tipiṭaka (Mūla) - Suttapiṭaka - Saṃyuttanikāya - Sagāthāvagga - 11 Sakkasaṃyuttaṃ - 10. Samuddakasuttaṃ

No comments:

Post a Comment