Search This Blog

Thursday, April 17, 2014

Mānatthaddha Suttaṃ 【मानत्थद्धसुत्तं】

मानत्थद्धसुत्तं
Mānatthaddhasuttaṃ


२०१. सावत्थिनिदानं । तेन खो पन समयेन मानत्थद्धो नाम ब्राह्मणो सावत्थियं पटिवसति। सो नेव मातरं अभिवादेति, न पितरं अभिवादेति, न आचरियं अभिवादेति, न जेट्ठभातरं अभिवादेति। तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेति। अथ खो मानत्थद्धस्स ब्राह्मणस्स एतदहोसि –
201. Sāvatthinidānaṃ . Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi –

“अयं खो समणो गोतमो महतिया परिसाय परिवुतो धम्मं देसेति। यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं। सचे मं समणो गोतमो आलपिस्सति, अहम्पि तं आलपिस्सामि। नो चे मं समणो गोतमो आलपिस्सति, अहम्पि नालपिस्सामी’’ति। अथ खो मानत्थद्धो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा तुण्हीभूतो एकमन्तं अट्ठासि। अथ खो भगवा तं नालपि। अथ खो मानत्थद्धो ब्राह्मणो –

“ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī’’ti. Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā taṃ nālapi. Atha kho mānatthaddho brāhmaṇo –

‘नायं समणो गोतमो किञ्‍चि जानाती’ति ततोव पुन निवत्तितुकामो अहोसि। अथ खो भगवा मानत्थद्धस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्‍कमञ्‍ञाय मानत्थद्धं ब्राह्मणं गाथाय अज्झभासि –
‘nāyaṃ samaṇo gotamo kiñci jānātī’ti tatova puna nivattitukāmo ahosi. Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –


“न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण।
येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति॥
अथ खो मानत्थद्धो ब्राह्मणो –
‘‘Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;
Yena atthena āgacchi, tamevamanubrūhaye’’ti.
Atha kho mānatthaddho brāhmaṇo –

“चित्तं मे समणो गोतमो जानाती’’ति तत्थेव भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति पाणीहि च परिसम्बाहति, नामञ्‍च सावेति –
“cittaṃ me samaṇo gotamo jānātī’’ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti –

“मानत्थद्धाहं, भो गोतम, मानत्थद्धाहं, भो गोतमा’’ति। अथ खो सा परिसा अब्भुतचित्तजाता [अब्भुतचित्तजाता (सी॰ स्या॰ कं॰ पी॰), अच्छरियब्भुतचित्तजाता (क॰)] अहोसि –
“mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā’’ti. Atha kho sā parisā abbhutacittajātā [abbhutacittajātā (sī. syā. kaṃ. pī.), acchariyabbhutacittajātā (ka.)] ahosi –


‘अच्छरियं वत भो, अब्भुतं वत भो! अयञ्हि मानत्थद्धो ब्राह्मणो नेव मातरं अभिवादेति, न पितरं अभिवादेति, न आचरियं अभिवादेति, न जेट्ठभातरं अभिवादेति; अथ च पन समणे गोतमे एवरूपं परमनिपच्‍चकारं करोती’ति। अथ खो भगवा मानत्थद्धं ब्राह्मणं एतदवोच –
‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī’ti. Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca –

‘‘अलं, ब्राह्मण , उट्ठेहि, सके आसने निसीद। यतो ते मयि चित्तं पसन्‍न’’न्ति। अथ खो मानत्थद्धो ब्राह्मणो सके आसने निसीदित्वा भगवन्तं गाथाय अज्झभासि –
"alaṃ, brāhmaṇa , uṭṭhehi, sake āsane nisīda. Yato te mayi cittaṃ pasanna’’nti. Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो।
क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति॥
‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि।
"Kesu na mānaṃ kayirātha, kesu cassa sagāravo;
Kyassa apacitā assu, kyassu sādhu supūjitā’’ti.
‘‘Mātari pitari cāpi, atho jeṭṭhamhi bhātari;

आचरिये चतुत्थम्हि,
तेसु न मानं कयिराथ।
तेसु अस्स सगारवो,
त्यस्स अपचिता अस्सु।
त्यस्सु साधु सुपूजिता॥
Ācariye catutthamhi,
Tesu na mānaṃ kayirātha;
Tesu assa sagāravo,
Tyassa apacitā assu;
Tyassu sādhu supūjitā.

‘‘अरहन्ते सीतीभूते, कतकिच्‍चे अनासवे।
निहच्‍च मानं अथद्धो, ते नमस्से अनुत्तरे’’ति॥
एवं वुत्ते, मानत्थद्धो ब्राह्मणो भगवन्तं एतदवोच –
‘‘Arahante sītībhūte, katakicce anāsave;
Nihacca mānaṃ athaddho, te namasse anuttare’’ti.
Evaṃ vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca –

“अभिक्‍कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।
“abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.



Sutta Source【經源】:
तिपिटक (मूल) - सुत्तपिटक - संयुत्तनिकाय - सगाथावग्ग - ब्राह्मणसंयुत्तं - मानत्थद्धसुत्तं
Tipiṭaka (mūla) - Suttapiṭaka - Saṃyuttanikāya - Sagāthāvagga - Brāhmaṇasanyuttaṁ - Mānatthaddhasuttaṁ
三藏(原創)- 藏經 - 相應部 - 含有偈品 - 婆羅門相應 - 頑固苦行者經
三藏(原创)- 藏经 - 关联尼迦耶 - 含有偈品 - 婆罗门相应 - 顽固苦行者经



No comments:

Post a Comment