Search This Blog

Monday, September 10, 2012

मेत्तसुत्तं - Mettā Sutta



१.
करणीयमत्थकुसलेन , यन्तसन्तं पदं अभिसमेच्च।
सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी॥
Karaṇīyamatthakusalena, yanta santaṃ padaṃ abhisamecca;
Sakko ujū ca suhujū [sūjū (sī.)] ca, sūvaco cassa mudu anatimānī.

२.
सन्तुस्सको च सुभरो च, अप्पकिच्चो च सल्लहुकवुत्ति।
सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेस्वननुगिद्धो॥
Santussako ca subharo ca, appakicco ca sallahukavutti;
Santindriyo ca nipako ca, appagabbho kulesvananugiddho.

३.
न च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्युं।
सुखिनोव खेमिनो होन्तु, सब्बे सत्ता भवन्तु सुखितत्ता॥
Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ;
Sukhino va khemino hontu, sabbasattā [sabbe sattā (sī. syā.)] bhavantu sukhitattā.

४.
ये केचि पाणभूतत्थि, तसा वा थावरा वनवसेसा।
दीघा वा येव महन्ता, मज्झिमा रस्सका अणुकथूला॥
Ye keci pāṇabhūtatthi, tasā vā thāvarā vanavasesā;
Dīghā vā ye va mahantā [mahanta (?)], majjhimā rassakā aṇukathūlā.

५.
दिट्ठा वा येव अदिट्ठा, ये च दूरे वसन्ति अविदूरे।
भूता वा सम्भवेसी वा, सब्बसत्ता भवन्तु सुखितत्ता॥
Diṭṭhā vā ye va adiṭṭhā [adiṭṭha (?)], ye va [ye ca (sī. syā. kaṃ. pī.)] dūre vasanti avidūre;

Bhūtā va sambhavesī va [bhūtā vā sambhavesī vā (syā. kaṃ. pī. ka.)], sabbasattā bhavantu sukhitattā.

६.
न परो परं निकुब्बेथ, नातिमञ्ञेथ कत्थचि नं कञ्चि
ब्यारोसना पटिघसञ्ञा, नाञ्ञमञ्ञस्स दुक्खमिच्छेय्य॥
Na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci [naṃ kañci (sī. pī.), naṃ kiñci (syā.), na kiñci (ka.)];
Byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.

७.
माता यथा नियं पुत्तमायुसा एकपुत्तमनुरक्खे।
एवम्पि सब्बभूतेसु, मानसं भावये अपरिमाणं॥
Mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe;
Evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.

८.
मेत्तञ्च सब्बलोकस्मि, मानसं भावये अपरिमाणं।
उद्धं अधो च तिरियञ्च, असम्बाधं अवेरमसपत्तं॥
Mettañca sabbalokasmi, mānasaṃ bhāvaye aparimāṇaṃ;
Uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ.

९.
तिट्ठं चरं निसिन्नो वा, सयानो यावतास्स विगतमिद्धो
एतं सतिं अधिट्ठेय्य, ब्रह्ममेतं विहारमिधमाहु॥
Tiṭṭhaṃ caraṃ nisinno va [vā (sī. syā. kaṃ. pī.)], sayāno yāvatāssa vitamiddho [vigatamiddo (bahūsu)];
Etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.

१०.
दिट्ठिञ्च अनुपग्गम्म, सीलवा दस्सनेन सम्पन्नो।
कामेसु विनेय्य गेधं, न हि जातुग्गब्भसेय्य पुन रेतीति॥
Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno;
Kāmesu vinaya [vineyya (sī. syā. pī.)] gedhaṃ, na hi jātuggabbhaseyya punaretīti.

मेत्तसुत्तं निट्ठितं।
खुद्दकपाठपाळि निट्ठिता।
Mēttasuttaṁ niṭṭhitaṁ.
Khuddakapāṭhapāḷi niṭṭhitā.




Don't forget to see this sutta in Chinese Language




No comments:

Post a Comment