Search This Blog

Sunday, September 16, 2012

दीघजाणुसुत्तं Dīghajāṇusuttaṃ

दीघजाणुसुत्तं
Dīghajāṇusuttaṃ


५४. एकं समयं भगवा कोलियेसु विहरति कक्करपत्तं नाम कोलियानं निगमो। अथ खो दीघजाणु कोलियपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो दीघजाणु कोलियपुत्तो भगवन्तं एतदवोच – ‘‘मयं, भन्ते, गिही कामभोगिनो [कामभोगी (सी॰ स्या॰ पी॰)] पुत्तसम्बाधसयनं अज्झावसाम, कासिकचन्दनं पच्चनुभोम , मालागन्धविलेपनं धारयाम, जातरूपरजतं सादयाम। तेसं नो, भन्ते, भगवा अम्हाकं तथा धम्मं देसेतु ये अम्हाकं अस्सु धम्मा दिट्ठधम्महिताय दिट्ठधम्मसुखाय, सम्परायहिताय सम्परायसुखाया’’ति।
54. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca – ‘‘mayaṃ, bhante, gihī kāmabhogino [kāmabhogī (sī. syā. pī.)] puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma , mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā’’ti.

‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय। कतमे चत्तारो? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता [समजीविकता (सी॰) अ॰ नि॰ ८.७५]। कतमा च, ब्यग्घपज्ज, उट्ठानसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो येन कम्मट्ठानेन जीविकं [जीवितं (क॰)] कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि गोरक्खेन, यदि इस्सत्तेन [इस्सत्थेन (सी॰ स्या॰ पी॰)], यदि राजपोरिसेन, यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुं। अयं वुच्चति, ब्यग्घपज्ज, उट्ठानसम्पदा।
‘‘Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā [samajīvikatā (sī.) a. ni. 8.75]. Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ [jīvitaṃ (ka.)] kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena [issatthena (sī. syā. pī.)], yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.

‘‘कतमा च, ब्यग्घपज्ज, आरक्खसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता बाहाबलपरिचिता, सेदावक्खित्ता, धम्मिका धम्मलद्धा। ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे इमे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति! अयं वुच्चति, ब्यग्घपज्ज, आरक्खसम्पदा।
‘‘Katamā ca, byagghapajja, ārakkhasampadā? Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti! Ayaṃ vuccati, byagghapajja, ārakkhasampadā.

‘‘कतमा च, ब्यग्घपज्ज, कल्याणमित्तता? इध, ब्यग्घपज्ज, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति – गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो, वुद्धा वा वुद्धसीलिनो, सद्धासम्पन्ना, सीलसम्पन्ना, चागसम्पन्ना, पञ्ञासम्पन्ना – तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति। अयं वुच्चति, ब्यग्घपज्ज, कल्याणमित्तता।
‘‘Katamā ca, byagghapajja, kalyāṇamittatā? Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.

‘‘कतमा च, ब्यग्घपज्ज, समजीविता? इध, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं [समजीविकं (स्या॰), समजीवितं (क॰)] कप्पेति नाच्चोगाळ्हं नातिहीनं
‘‘Katamā ca, byagghapajja, samajīvitā? Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ [samajīvikaṃ (syā.), samajīvitaṃ (ka.)] kappeti nāccogāḷhaṃ nātihīnaṃ –

‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति। सेय्यथापि , ब्यग्घपज्ज, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं [ओणतं (क॰)], एत्तकेन वा उन्नत’न्ति [उण्णतन्ति (क॰)]; एवमेवं खो, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति , न च मे वयो आयं परियादाय ठस्सती’ति। सचायं, ब्यग्घपज्ज, कुलपुत्तो अप्पायो समानो उळारं जीविकं [जीवितं (क॰)] कप्पेति, तस्स भवन्ति वत्तारो – ‘उदुम्बरखादीवायं [उदुम्बरखादिकं वायं (सी॰ पी॰), उदुम्बरखादकं चायं (स्या॰)] कुलपुत्तो भोगे खादती’ति। सचे पनायं, ब्यग्घपज्ज, कुलपुत्तो महायो समानो कसिरं जीविकं [जीवितं (क॰)] कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणंवायं [अजद्धुमारिकं वायं (सी॰ पी॰), अद्धमारकं चायं (स्या॰), एत्थ जद्धूति असनं = भत्तभुञ्जनं, तस्मा अजद्धुमारिकन्ति अनसनमरणन्ति वुत्तं होति। म॰ नि॰ १.३७९ अधोलिपिया ‘‘अजद्धुक’’न्ति पदं दस्सितं] कुलपुत्तो मरिस्सती’ति। यतो च खोयं, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति। अयं वुच्चति, ब्यग्घपज्ज, समजीविता।
‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi , byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – ‘ettakena vā onataṃ [oṇataṃ (ka.)], ettakena vā unnata’nti [uṇṇatanti (ka.)]; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati , na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – ‘udumbarakhādīvāyaṃ [udumbarakhādikaṃ vāyaṃ (sī. pī.), udumbarakhādakaṃ cāyaṃ (syā.)] kulaputto bhoge khādatī’ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – ‘ajeṭṭhamaraṇaṃvāyaṃ [ajaddhumārikaṃ vāyaṃ (sī. pī.), addhamārakaṃ cāyaṃ (syā.), ettha jaddhūti asanaṃ = bhattabhuñjanaṃ, tasmā ajaddhumārikanti anasanamaraṇanti vuttaṃ hoti. ma. ni. 1.379 adholipiyā ‘‘ajaddhuka’’nti padaṃ dassitaṃ] kulaputto marissatī’ti. Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Ayaṃ vuccati, byagghapajja, samajīvitā.

‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को। सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि। तस्स पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य; देवो च न सम्मा धारं अनुप्पवेच्छेय्य। एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स परिहानियेव पाटिकङ्खा, नो वुद्धि; एवमेवं, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को।
‘‘Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो, न सुराधुत्तो, न अक्खधुत्तो , कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को। सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि। तस्स पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य; देवो च सम्मा धारं अनुप्पवेच्छेय्य। एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स वुद्धियेव पाटिकङ्खा, नो परिहानि; एवमेवं खो, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो , न सुराधुत्तो, न अक्खधुत्तो, कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को। इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय।
‘‘Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto , kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto , na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाय। कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा , चागसम्पदा, पञ्ञासम्पदा। कतमा च, ब्यग्घपज्ज, सद्धासम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। अयं वुच्चति, ब्यग्घपज्ज, सद्धासम्पदा।
‘‘Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā , cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.

‘‘कतमा च, ब्यग्घपज्ज, सीलसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे॰… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति। अयं वुच्चति, ब्यग्घपज्ज, सीलसम्पदा।
‘‘Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.

‘‘कतमा च, ब्यग्घपज्ज, चागसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो। अयं वुच्चति, ब्यग्घपज्ज, चागसम्पदा।
‘‘Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.

‘‘कतमा च, ब्यग्घपज्ज, पञ्ञासम्पदा? इध , ब्यग्घपज्ज, कुलपुत्तो पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया। अयं वुच्चति, ब्यग्घपज्ज, पञ्ञासम्पदा। इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाया’’ति।
‘‘Katamā ca, byagghapajja, paññāsampadā? Idha , byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā’’ti.

‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा।
समं कप्पेति जीविकं [जीवितं (क॰)], सम्भतं अनुरक्खति॥
‘‘Uṭṭhātā kammadheyyesu, appamatto vidhānavā;
Samaṃ kappeti jīvikaṃ [jīvitaṃ (ka.)], sambhataṃ anurakkhati.

‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो।
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं॥
‘‘Saddho sīlena sampanno, vadaññū vītamaccharo;
Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो।
अक्खाता सच्चनामेन, उभयत्थ सुखावहा॥
‘‘Iccete aṭṭha dhammā ca, saddhassa gharamesino;
Akkhātā saccanāmena, ubhayattha sukhāvahā.

‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च।
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति॥ चतुत्थं।
‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;
Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī’’ti. catutthaṃ;


Source 【經源】:
तिपिटक - सुत्तपिटक - अङ्गुत्तरनिकाय - अट्ठकादिनिपात - गोतमीवग्गो - ४. दीघजाणुसुत्तं
Tipiṭaka - Suttapiṭaka - Aṅguttaranikāya - Aṭṭhakādinipāta - Gotamīvaggo - 4. Dīghajāṇusuttaṃ
三藏經 – 藏經 – 增一尼迦耶 – 第八集 –瞿昙弥品 –第四篇 科利族經
大藏经 – 藏经 – 增支部 – 第八集篇 –瞿昙弥品 – 第四篇 拘利族经


Bahasa Indonesia, silakan klik disini.
English translation, click here.
中文翻譯,請看這裡

No comments:

Post a Comment