Search This Blog

Sunday, March 29, 2015

Iṭṭhasuttaṁ इट्ठसुत्तं

३. इट्ठसुत्तं
3. Iṭṭhasuttaṃ



४३. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
43. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘पञ्चिमे, गहपति, धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं। कतमे पञ्च? आयु, गहपति, इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं; वण्णो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं; सुखं इट्ठं कन्तं मनापं दुल्लभं लोकस्मिं; यसो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं; सग्गा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं। इमे खो, गहपति, पञ्च धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं।
‘‘Pañcime, gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame pañca? Āyu, gahapati, iṭṭho kanto manāpo dullabho lokasmiṃ; vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ; sukhaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ; yaso iṭṭho kanto manāpo dullabho lokasmiṃ; saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Ime kho, gahapati, pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

‘‘इमेसं खो, गहपति, पञ्चन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं न आयाचनहेतु वा पत्थनाहेतु वा [न पत्थनाहेतु वा (स्या॰ कं॰ पी॰)] पटिलाभं वदामि। इमेसं खो, गहपति, पञ्चन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं आयाचनहेतु वा पत्थनाहेतु वा पटिलाभो अभविस्स, को इध केन हायेथ?
‘‘Imesaṃ kho, gahapati, pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ na āyācanahetu vā patthanāhetu vā [na patthanāhetu vā (syā. kaṃ. pī.)] paṭilābhaṃ vadāmi. Imesaṃ kho, gahapati, pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanahetu vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha?


‘‘न खो, गहपति, अरहति अरियसावको आयुकामो आयुं आयाचितुं वा अभिनन्दितुं वा आयुस्स वापि हेतु। आयुकामेन, गहपति, अरियसावकेन आयुसंवत्तनिका पटिपदा पटिपज्जितब्बा। आयुसंवत्तनिका हिस्स पटिपदा पटिपन्ना आयुपटिलाभाय संवत्तति। सो लाभी होति आयुस्स दिब्बस्स वा मानुसस्स वा।
‘‘Na kho, gahapati, arahati ariyasāvako āyukāmo āyuṃ āyācituṃ vā abhinandituṃ vā āyussa vāpi hetu. Āyukāmena, gahapati, ariyasāvakena āyusaṃvattanikā paṭipadā paṭipajjitabbā. Āyusaṃvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṃvattati. So lābhī hoti āyussa dibbassa vā mānusassa vā.


‘‘न खो, गहपति, अरहति अरियसावको वण्णकामो वण्णं आयाचितुं वा अभिनन्दितुं वा वण्णस्स वापि हेतु। वण्णकामेन, गहपति, अरियसावकेन वण्णसंवत्तनिका पटिपदा पटिपज्जितब्बा। वण्णसंवत्तनिका हिस्स पटिपदा पटिपन्ना वण्णपटिलाभाय संवत्तति। सो लाभी होति वण्णस्स दिब्बस्स वा मानुसस्स वा।
‘‘Na kho, gahapati, arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ āyācituṃ vā abhinandituṃ vā vaṇṇassa vāpi hetu. Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā. Vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṃvattati. So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.

‘‘न खो, गहपति, अरहति अरियसावको सुखकामो सुखं आयाचितुं वा अभिनन्दितुं वा सुखस्स वापि हेतु। सुखकामेन, गहपति, अरियसावकेन सुखसंवत्तनिका पटिपदा पटिपज्जितब्बा। सुखसंवत्तनिका हिस्स पटिपदा पटिपन्ना सुखपटिलाभाय संवत्तति। सो लाभी होति सुखस्स दिब्बस्स वा मानुसस्स वा।
‘‘Na kho, gahapati, arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ vā abhinandituṃ vā sukhassa vāpi hetu. Sukhakāmena, gahapati, ariyasāvakena sukhasaṃvattanikā paṭipadā paṭipajjitabbā. Sukhasaṃvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṃvattati. So lābhī hoti sukhassa dibbassa vā mānusassa vā.


‘‘न खो, गहपति, अरहति अरियसावको यसकामो यसं आयाचितुं वा अभिनन्दितुं वा यसस्स वापि हेतु। यसकामेन, गहपति, अरियसावकेन यससंवत्तनिका पटिपदा पटिपज्जितब्बा। यससंवत्तनिका हिस्स पटिपदा पटिपन्ना यसपटिलाभाय संवत्तति। सो लाभी होति यसस्स दिब्बस्स वा मानुसस्स वा।
‘‘Na kho, gahapati, arahati ariyasāvako yasakāmo yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vāpi hetu. Yasakāmena, gahapati, ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā. Yasasaṃvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati. So lābhī hoti yasassa dibbassa vā mānusassa vā.

‘‘न खो, गहपति, अरहति अरियसावको सग्गकामो सग्गं आयाचितुं वा अभिनन्दितुं वा सग्गानं वापि हेतु। सग्गकामेन, गहपति, अरियसावकेन सग्गसंवत्तनिका पटिपदा पटिपज्जितब्बा। सग्गसंवत्तनिका हिस्स पटिपदा पटिपन्ना सग्गपटिलाभाय संवत्तति। सो लाभी होति सग्गान’’न्ति।
‘‘Na kho, gahapati, arahati ariyasāvako saggakāmo saggaṃ āyācituṃ vā abhinandituṃ vā saggānaṃ vāpi hetu. Saggakāmena, gahapati, ariyasāvakena saggasaṃvattanikā paṭipadā paṭipajjitabbā. Saggasaṃvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṃvattati. So lābhī hoti saggāna’’nti.

‘‘आयुं वण्णं यसं कित्तिं, सग्गं उच्चाकुलीनतं।
‘‘Āyuṃ vaṇṇaṃ yasaṃ kittiṃ, saggaṃ uccākulīnataṃ;

रतियो पत्थयानेन [पत्थयमानेन (क॰)], उळारा अपरापरा॥
Ratiyo patthayānena [patthayamānena (ka.)], uḷārā aparāparā.


‘‘अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता।
‘‘Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;


‘‘अप्पमत्तो उभो अत्थे, अधिगण्हाति पण्डितो॥
‘‘Appamatto ubho atthe, adhigaṇhāti paṇḍito.


‘‘दिट्ठे धम्मे च [दिट्ठेव धम्मे (सी॰)] यो अत्थो, यो चत्थो सम्परायिको।
‘‘Diṭṭhe dhamme ca [diṭṭheva dhamme (sī.)] yo attho, yo cattho samparāyiko;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥ ततियं।
Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. tatiyaṃ;


Tipitaka Source 【經源】:
तिपिटक (मूल) - सुत्तपिटक - अङ्गुत्तरनिकाय - पञ्चकनिपात - ५. मुण्डराजवग्गो - ३. इट्ठसुत्तं
Tipiṭaka (mūla) - suttapiṭaka - aṅguttaranikāya - pañcakanipāta - 5. Muṇḍarājavaggō - 3. Iṭṭhasuttaṁ



Pali Script, click here
Bahasa Indonesia, click here
English Translation, click here

No comments:

Post a Comment