Search This Blog

Thursday, March 20, 2014

Gilāna-vatthu-kathā

गिलानवत्थुकथा
Gilānavatthukathā


३६५. तेन खो पन समयेन अञ्‍ञतरस्स भिक्खुनो कुच्छिविकाराबाधो होति। सो सके मुत्तकरीसे पलिपन्‍नो सेति। अथ खो भगवा आयस्मता आनन्देन पच्छासमणेन सेनासनचारिकं आहिण्डन्तो येन तस्स भिक्खुनो विहारो तेनुपसङ्कमि। अद्दसा खो भगवा तं भिक्खुं सके मुत्तकरीसे पलिपन्‍नं सयमानं, दिस्वान येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘किं ते, भिक्खु, आबाधो’’ति? ‘‘कुच्छिविकारो मे, भगवा’’ति। ‘‘अत्थि पन ते, भिक्खु, उपट्ठाको’’ति? ‘‘नत्थि, भगवा’’ति । ‘‘किस्स तं भिक्खू न उपट्ठेन्ती’’ति? ‘‘अहं खो, भन्ते, भिक्खूनं अकारको; तेन मं भिक्खू न उपट्ठेन्ती’’ति। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छानन्द, उदकं आहर, इमं भिक्खुं नहापेस्सामा’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुणित्वा उदकं आहरि। भगवा उदकं आसिञ्‍चि। आयस्मा आनन्दो परिधोवि। भगवा सीसतो अग्गहेसि। आयस्मा आनन्दो पादतो उच्‍चारेत्वा मञ्‍चके निपातेसुं। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्‍निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘अत्थि, भिक्खवे, अमुकस्मिं विहारे भिक्खु गिलानो’’ति? ‘‘अत्थि, भगवा’’ति। ‘‘किं तस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘तस्स, भन्ते, आयस्मतो कुच्छिविकाराबाधो’’ति। ‘‘अत्थि पन, भिक्खवे, तस्स भिक्खुनो उपट्ठाको’’ति? ‘‘नत्थि, भगवा’’ति । ‘‘किस्स तं भिक्खू न उपट्ठेन्ती’’ति? ‘‘एसो, भन्ते, भिक्खु भिक्खूनं अकारको; तेन तं भिक्खू न उपट्ठेन्ती’’ति। ‘‘नत्थि वो, भिक्खवे, माता, नत्थि पिता, ये वो उपट्ठहेय्युं। तुम्हे चे, भिक्खवे, अञ्‍ञमञ्‍ञं न उपट्ठहिस्सथ, अथ को चरहि उपट्ठहिस्सति? यो, भिक्खवे, मं उपट्ठहेय्य सो गिलानं उपट्ठहेय्य। सचे उपज्झायो होति, उपज्झायेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं। सचे आचरियो होति, आचरियेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं। सचे सद्धिविहारिको होति , सद्धिविहारिकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं। सचे अन्तेवासिको होति, अन्तेवासिकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं। सचे समानुपज्झायको होति, समानुपज्झायकेन यावजीवं उपट्ठातब्बो ; वुट्ठानमस्स आगमेतब्बं। सचे समानाचरियको होति, समानाचरियकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं। सचे न होति उपज्झायो वा आचरियो वा सद्धिविहारिको वा अन्तेवासिको वा समानुपज्झायको वा समानाचरियको वा सङ्घेन उपट्ठातब्बो। नो चे उपट्ठहेय्य, आपत्ति दुक्‍कटस्स’’।
365. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse palipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho bhagavā taṃ bhikkhuṃ sake muttakarīse palipannaṃ sayamānaṃ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kiṃ te, bhikkhu, ābādho’’ti? ‘‘Kucchivikāro me, bhagavā’’ti. ‘‘Atthi pana te, bhikkhu, upaṭṭhāko’’ti? ‘‘Natthi, bhagavā’’ti. ‘‘Kissa taṃ bhikkhū na upaṭṭhentī’’ti? ‘‘Ahaṃ kho, bhante, bhikkhūnaṃ akārako; tena maṃ bhikkhū na upaṭṭhentī’’ti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘gacchānanda, udakaṃ āhara, imaṃ bhikkhuṃ nahāpessāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissuṇitvā udakaṃ āhari. Bhagavā udakaṃ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato uccāretvā mañcake nipātesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘atthi, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno’’ti? ‘‘Atthi, bhagavā’’ti. ‘‘Kiṃ tassa, bhikkhave, bhikkhuno ābādho’’ti? ‘‘Tassa, bhante, āyasmato kucchivikārābādho’’ti. ‘‘Atthi pana, bhikkhave, tassa bhikkhuno upaṭṭhāko’’ti? ‘‘Natthi, bhagavā’’ti . ‘‘Kissa taṃ bhikkhū na upaṭṭhentī’’ti? ‘‘Eso, bhante, bhikkhu bhikkhūnaṃ akārako; tena taṃ bhikkhū na upaṭṭhentī’’ti. ‘‘Natthi vo, bhikkhave, mātā, natthi pitā, ye vo upaṭṭhaheyyuṃ. Tumhe ce, bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati? Yo, bhikkhave, maṃ upaṭṭhaheyya so gilānaṃ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti , saddhivihārikena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo ; vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa’’.

३६६. पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो गिलानो दूपट्ठो होति – असप्पायकारी होति, सप्पाये मत्तं न जानाति, भेसज्‍जं न पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं नाविकत्ता होति ‘अभिक्‍कमन्तं वा अभिक्‍कमतीति, पटिक्‍कमन्तं वा पटिक्‍कमतीति, ठितं वा ठितो’ति, उप्पन्‍नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासकजातिको होति। इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो गिलानो दूपट्ठो होति।
366. Pañcahi, bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti – asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

पञ्‍चहि, भिक्खवे , अङ्गेहि समन्‍नागतो गिलानो सूपट्ठो होति – सप्पायकारी होति, सप्पाये मत्तं जानाति, भेसज्‍जं पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं आविकत्ता होति ‘अभिक्‍कमन्तं वा अभिक्‍कमतीति, पटिक्‍कमन्तं वा पटिक्‍कमतीति, ठितं वा ठितो’ति, उप्पन्‍नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति। इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो गिलानो सूपट्ठो होति।
Pañcahi, bhikkhave , aṅgehi samannāgato gilāno sūpaṭṭho hoti – sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं – न पटिबलो होति भेसज्‍जं संविधातुं, सप्पायासप्पायं न जानाति, असप्पायं उपनामेति सप्पायं अपनामेति, आमिसन्तरो गिलानं उपट्ठाति नो मेत्तचित्तो, जेगुच्छी होति उच्‍चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, न पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं। इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं।
Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ – na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti no mettacitto, jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

पञ्‍चहि , भिक्खवे, अङ्गेहि समन्‍नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुं – पटिबलो होति भेसज्‍जं संविधातुं, सप्पायासप्पायं जानाति, असप्पायं अपनामेति सप्पायं उपनामेति, मेत्तचित्तो गिलानं उपट्ठाति नो आमिसन्तरो, अजेगुच्छी होति उच्‍चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं। इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुन्ति।
Pañcahi , bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ – paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātunti.

गिलानवत्थुकथा निट्ठिता।
Gilānavatthukathā niṭṭhitā.




Tipitaka Source 【經源】:
तिपिटक - विनयपिटक - महावग्ग - चीवरक्खन्धको - गिलानवत्थुकथा 【२२४】
Tipiṭaka - Vinayapiṭaka - Mahāvagga - Cīvarakkhandhako - 224. Gilānavatthukathā


Word bank 【釋義】:
1. Gilāna = person who fall ill; person who suffer illness
[orang yang menderita penyakit] 患病者,得病者 = 病人。
2. Kucchivikāra = dysentery, abdominal pains [disturbance of the bowels]
sakit perut / disentri. 痢疾;腹瀉;肚腹疼痛
3. vatthu = book [buku] 書,集。







this text also known as
Kucchivikara-vatthu

No comments:

Post a Comment