Search This Blog

Tuesday, March 11, 2014

सक्‍कपञ्हसुत्तं

सक्‍कपञ्हसुत्तं


३४४. एवं मे सुतं – एकं समयं भगवा मगधेसु विहरति, पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं। तेन खो पन समयेन सक्‍कस्स देवानमिन्दस्स उस्सुक्‍कं उदपादि भगवन्तं दस्सनाय। अथ खो सक्‍कस्स देवानमिन्दस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो’’ति? अद्दसा खो सक्‍को देवानमिन्दो भगवन्तं मगधेसु विहरन्तं पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं। दिस्वान देवे तावतिंसे आमन्तेसि – ‘‘अयं, मारिसा, भगवा मगधेसु विहरति, पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं। यदि पन, मारिसा, मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्ध’’न्ति? ‘‘एवं भद्दन्तवा’’ति खो देवा तावतिंसा सक्‍कस्स देवानमिन्दस्स पच्‍चस्सोसुं।

344. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya. Atha kho sakkassa devānamindassa etadahosi – ‘‘kahaṃ nu kho bhagavā etarahi viharati arahaṃ sammāsambuddho’’ti? Addasā kho sakko devānamindo bhagavantaṃ magadhesu viharantaṃ pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Disvāna deve tāvatiṃse āmantesi – ‘‘ayaṃ, mārisā, bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana, mārisā, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha’’nti? ‘‘Evaṃ bhaddantavā’’ti kho devā tāvatiṃsā sakkassa devānamindassa paccassosuṃ.


३४५. अथ खो सक्‍को देवानमिन्दो पञ्‍चसिखं गन्धब्बदेवपुत्तं [गन्धब्बपुत्तं (स्या॰)] आमन्तेसि – ‘‘अयं, तात पञ्‍चसिख, भगवा मगधेसु विहरति पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं। यदि पन , तात पञ्‍चसिख, मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्ध’’न्ति? ‘‘एवं भद्दन्तवा’’ति खो पञ्‍चसिखो गन्धब्बदेवपुत्तो सक्‍कस्स देवानमिन्दस्स पटिस्सुत्वा बेलुवपण्डुवीणं आदाय सक्‍कस्स देवानमिन्दस्स अनुचरियं उपागमि।

345. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ [gandhabbaputtaṃ (syā.)] āmantesi – ‘‘ayaṃ, tāta pañcasikha, bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana , tāta pañcasikha, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha’’nti? ‘‘Evaṃ bhaddantavā’’ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya sakkassa devānamindassa anucariyaṃ upāgami.


३४६. अथ खो सक्‍को देवानमिन्दो देवेहि तावतिंसेहि परिवुतो पञ्‍चसिखेन गन्धब्बदेवपुत्तेन पुरक्खतो सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्‍जेय्य; एवमेव देवेसु तावतिंसेसु अन्तरहितो मगधेसु पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते पच्‍चुट्ठासि। तेन खो पन समयेन वेदियको पब्बतो अतिरिव ओभासजातो होति अम्बसण्डा च ब्राह्मणगामो यथा तं देवानं देवानुभावेन। अपिस्सुदं परितो गामेसु मनुस्सा एवमाहंसु – ‘‘आदित्तस्सु नामज्‍ज वेदियको पब्बतो झायतिसु [झायतस्सु (स्या॰), पज्झायितस्सु (सी॰ पी॰)] नामज्‍ज वेदियको पब्बतो जलतिसु [जलतस्सु (स्या॰), जलितस्सु (सी॰ पी॰)] नामज्‍ज वेदियको पब्बतो किंसु नामज्‍ज वेदियको पब्बतो अतिरिव ओभासजातो अम्बसण्डा च ब्राह्मणगामो’’ति संविग्गा लोमहट्ठजाता अहेसुं।

346. Atha kho sakko devānamindo devehi tāvatiṃsehi parivuto pañcasikhena gandhabbadevaputtena purakkhato seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi. Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo yathā taṃ devānaṃ devānubhāvena. Apissudaṃ parito gāmesu manussā evamāhaṃsu – ‘‘ādittassu nāmajja vediyako pabbato jhāyatisu [jhāyatassu (syā.), pajjhāyitassu (sī. pī.)] nāmajja vediyako pabbato jalatisu [jalatassu (syā.), jalitassu (sī. pī.)] nāmajja vediyako pabbato kiṃsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo’’ti saṃviggā lomahaṭṭhajātā ahesuṃ.


३४७. अथ खो सक्‍को देवानमिन्दो पञ्‍चसिखं गन्धब्बदेवपुत्तं आमन्तेसि – ‘‘दुरुपसङ्कमा खो, तात पञ्‍चसिख, तथागता मादिसेन, झायी झानरता, तदन्तरं [तदनन्तरं (सी॰ स्या॰ पी॰ क॰)] पटिसल्‍लीना। यदि पन त्वं, तात पञ्‍चसिख, भगवन्तं पठमं पसादेय्यासि, तया, तात, पठमं पसादितं पच्छा मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्ध’’न्ति। ‘‘एवं भद्दन्तवा’’ति खो पञ्‍चसिखो गन्धब्बदेवपुत्तो सक्‍कस्स देवानमिन्दस्स पटिस्सुत्वा बेलुवपण्डुवीणं आदाय येन इन्दसालगुहा तेनुपसङ्कमि; उपसङ्कमित्वा ‘‘एत्तावता मे भगवा नेव अतिदूरे भविस्सति नाच्‍चासन्‍ने, सद्दञ्‍च मे सोस्सती’’ति एकमन्तं अट्ठासि।

347. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – ‘‘durupasaṅkamā kho, tāta pañcasikha, tathāgatā mādisena, jhāyī jhānaratā, tadantaraṃ [tadanantaraṃ (sī. syā. pī. ka.)] paṭisallīnā. Yadi pana tvaṃ, tāta pañcasikha, bhagavantaṃ paṭhamaṃ pasādeyyāsi, tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha’’nti. ‘‘Evaṃ bhaddantavā’’ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā ‘‘ettāvatā me bhagavā neva atidūre bhavissati nāccāsanne, saddañca me sossatī’’ti ekamantaṃ aṭṭhāsi.


पञ्‍चसिखगीतगाथा
Pañcasikhagītagāthā

३४८. एकमन्तं ठितो खो पञ्‍चसिखो गन्धब्बदेवपुत्तो बेलुवपण्डुवीणं [वेळुवपण्डुवीणं आदाय (स्या॰)] अस्सावेसि, इमा च गाथा अभासि बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता –
348. Ekamantaṃ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ [veḷuvapaṇḍuvīṇaṃ ādāya (syā.)] assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –


‘‘वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे।
येन जातासि कल्याणी, आनन्दजननी मम॥
‘‘वातोव सेदतं कन्तो, पानीयंव पिपासतो।
अङ्गीरसि पियामेसि, धम्मो अरहतामिव॥

‘‘Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama.
‘‘Vātova sedataṃ kanto, pānīyaṃva pipāsato;
Aṅgīrasi piyāmesi, dhammo arahatāmiva.


‘‘आतुरस्सेव भेसज्‍जं, भोजनंव जिघच्छतो।
परिनिब्बापय मं भद्दे, जलन्तमिव वारिना॥
‘‘सीतोदकं पोक्खरणिं, युत्तं किञ्‍जक्खरेणुना।
नागो घम्माभितत्तोव, ओगाहे ते थनूदरं॥

‘‘Āturasseva bhesajjaṃ, bhojanaṃva jighacchato;
Parinibbāpaya maṃ bhadde, jalantamiva vārinā.
‘‘Sītodakaṃ pokkharaṇiṃ, yuttaṃ kiñjakkhareṇunā;
Nāgo ghammābhitattova, ogāhe te thanūdaraṃ.


‘‘अच्‍चङ्कुसोव नागोव, जितं मे तुत्ततोमरं।
कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया॥
‘‘तयि गेधितचित्तोस्मि, चित्तं विपरिणामितं।
पटिगन्तुं न सक्‍कोमि, वङ्कघस्तोव अम्बुजो॥

‘‘Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;
Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā.
‘‘Tayi gedhitacittosmi, cittaṃ vipariṇāmitaṃ;
Paṭigantuṃ na sakkomi, vaṅkaghastova ambujo.


‘‘वामूरु सज मं भद्दे, सज मं मन्दलोचने।
पलिस्सज मं कल्याणि, एतं मे अभिपत्थितं॥
‘‘अप्पको वत मे सन्तो, कामो वेल्‍लितकेसिया।
अनेकभावो समुप्पादि, अरहन्तेव दक्खिणा॥

‘‘Vāmūru saja maṃ bhadde, saja maṃ mandalocane;
Palissaja maṃ kalyāṇi, etaṃ me abhipatthitaṃ.
‘‘Appako vata me santo, kāmo vellitakesiyā;
Anekabhāvo samuppādi, arahanteva dakkhiṇā.


‘‘यं मे अत्थि कतं पुञ्‍ञं, अरहन्तेसु तादिसु।
तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्‍चतं॥
‘‘यं मे अत्थि कतं पुञ्‍ञं, अस्मिं पथविमण्डले।
तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्‍चतं॥

‘‘Yaṃ me atthi kataṃ puññaṃ, arahantesu tādisu;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.
‘‘Yaṃ me atthi kataṃ puññaṃ, asmiṃ pathavimaṇḍale;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.


‘‘सक्यपुत्तोव झानेन, एकोदि निपको सतो।
अमतं मुनि जिगीसानो [जिगिंसानो (सी॰ स्या॰ पी॰)], तमहं सूरियवच्छसे॥
‘‘यथापि मुनि नन्देय्य, पत्वा सम्बोधिमुत्तमं।
एवं नन्देय्यं कल्याणि, मिस्सीभावं गतो तया॥

‘‘Sakyaputtova jhānena, ekodi nipako sato;
Amataṃ muni jigīsāno [jigiṃsāno (sī. syā. pī.)], tamahaṃ sūriyavacchase.
‘‘Yathāpi muni nandeyya, patvā sambodhimuttamaṃ;
Evaṃ nandeyyaṃ kalyāṇi, missībhāvaṃ gato tayā.


‘‘सक्‍को चे मे वरं दज्‍जा, तावतिंसानमिस्सरो।
ताहं भद्दे वरेय्याहे, एवं कामो दळ्हो मम॥
‘‘सालंव न चिरं फुल्‍लं, पितरं ते सुमेधसे।
वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा’’ति॥

‘‘Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
Tāhaṃ bhadde vareyyāhe, evaṃ kāmo daḷho mama.
‘‘Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā’’ti.


३४९. एवं वुत्ते भगवा पञ्‍चसिखं गन्धब्बदेवपुत्तं एतदवोच – ‘‘संसन्दति खो ते, पञ्‍चसिख, तन्तिस्सरो गीतस्सरेन, गीतस्सरो च तन्तिस्सरेन; न च पन [नेव पन (स्या॰)] ते पञ्‍चसिख, तन्तिस्सरो गीतस्सरं अतिवत्तति, गीतस्सरो च तन्तिस्सरं। कदा संयूळ्हा पन ते, पञ्‍चसिख, इमा गाथा बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता’’ति? ‘‘एकमिदं, भन्ते, समयं भगवा उरुवेलायं विहरति नज्‍जा नेरञ्‍जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो । तेन खो पनाहं, भन्ते, समयेन भद्दा नाम सूरियवच्छसा तिम्बरुनो गन्धब्बरञ्‍ञो धीता, तमभिकङ्खामि। सा खो पन, भन्ते, भगिनी परकामिनी होति; सिखण्डी नाम मातलिस्स सङ्गाहकस्स पुत्तो, तमभिकङ्खति। यतो खो अहं, भन्ते, तं भगिनिं नालत्थं केनचि परियायेन। अथाहं बेलुवपण्डुवीणं आदाय येन तिम्बरुनो गन्धब्बरञ्‍ञो निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा बेलुवपण्डुवीणं अस्सावेसिं, इमा च गाथा अभासिं बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता –

349. Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca – ‘‘saṃsandati kho te, pañcasikha, tantissaro gītassarena, gītassaro ca tantissarena; na ca pana [neva pana (syā.)] te pañcasikha, tantissaro gītassaraṃ ativattati, gītassaro ca tantissaraṃ. Kadā saṃyūḷhā pana te, pañcasikha, imā gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā’’ti? ‘‘Ekamidaṃ, bhante, samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . Tena kho panāhaṃ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi. Sā kho pana, bhante, bhaginī parakāminī hoti; sikhaṇḍī nāma mātalissa saṅgāhakassa putto, tamabhikaṅkhati. Yato kho ahaṃ, bhante, taṃ bhaginiṃ nālatthaṃ kenaci pariyāyena. Athāhaṃ beluvapaṇḍuvīṇaṃ ādāya yena timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ; upasaṅkamitvā beluvapaṇḍuvīṇaṃ assāvesiṃ, imā ca gāthā abhāsiṃ buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –


‘‘वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे।
येन जातासि कल्याणी, आनन्दजननी मम॥ …पे॰…
सालंव न चिरं फुल्‍लं, पितरं ते सुमेधसे।
वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा’’ति॥

‘‘Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama. …pe…
Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā’’ti.


‘‘एवं वुत्ते, भन्ते, भद्दा सूरियवच्छसा मं एतदवोच – ‘न खो मे, मारिस, सो भगवा सम्मुखा दिट्ठो अपि च सुतोयेव मे सो भगवा देवानं तावतिंसानं सुधम्मायं सभायं उपनच्‍चन्तिया। यतो खो त्वं, मारिस, तं भगवन्तं कित्तेसि, होतु नो अज्‍ज समागमो’ति। सोयेव नो, भन्ते, तस्सा भगिनिया सद्धिं समागमो अहोसि। न च दानि ततो पच्छा’’ति।

‘‘Evaṃ vutte, bhante, bhaddā sūriyavacchasā maṃ etadavoca – ‘na kho me, mārisa, so bhagavā sammukhā diṭṭho api ca sutoyeva me so bhagavā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ upanaccantiyā. Yato kho tvaṃ, mārisa, taṃ bhagavantaṃ kittesi, hotu no ajja samāgamo’ti. Soyeva no, bhante, tassā bhaginiyā saddhiṃ samāgamo ahosi. Na ca dāni tato pacchā’’ti.


सक्‍कूपसङ्कम
Sakkūpasaṅkama


३५०. अथ खो सक्‍कस्स देवानमिन्दस्स एतदहोसि – ‘‘पटिसम्मोदति पञ्‍चसिखो गन्धब्बदेवपुत्तो भगवता, भगवा च पञ्‍चसिखेना’’ति। अथ खो सक्‍को देवानमिन्दो पञ्‍चसिखं गन्धब्बदेवपुत्तं आमन्तेसि – ‘‘अभिवादेहि मे त्वं, तात पञ्‍चसिख, भगवन्तं – ‘सक्‍को, भन्ते, देवानमिन्दो सामच्‍चो सपरिजनो भगवतो पादे सिरसा वन्दती’ति’’। ‘‘एवं भद्दन्तवा’’ति खो पञ्‍चसिखो गन्धब्बदेवपुत्तो सक्‍कस्स देवानमिन्दस्स पटिस्सुत्वा भगवन्तं अभिवादेति – ‘‘सक्‍को, भन्ते, देवानमिन्दो सामच्‍चो सपरिजनो भगवतो पादे सिरसा वन्दती’’ति। ‘‘एवं सुखी होतु, पञ्‍चसिख, सक्‍को देवानमिन्दो सामच्‍चो सपरिजनो; सुखकामा हि देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्‍ञे सन्ति पुथुकाया’’ति।

350. Atha kho sakkassa devānamindassa etadahosi – ‘‘paṭisammodati pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā’’ti. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – ‘‘abhivādehi me tvaṃ, tāta pañcasikha, bhagavantaṃ – ‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī’ti’’. ‘‘Evaṃ bhaddantavā’’ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṃ abhivādeti – ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī’’ti. ‘‘Evaṃ sukhī hotu, pañcasikha, sakko devānamindo sāmacco saparijano; sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā’’ti.


३५१. एवञ्‍च पन तथागता एवरूपे महेसक्खे यक्खे अभिवदन्ति। अभिवदितो सक्‍को देवानमिन्दो भगवतो इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। देवापि तावतिंसा इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। पञ्‍चसिखोपि गन्धब्बदेवपुत्तो इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि।
तेन खो पन समयेन इन्दसालगुहा विसमा सन्ती समा समपादि, सम्बाधा सन्ती उरुन्दा [उरुद्दा (क॰)] समपादि, अन्धकारो गुहायं अन्तरधायि, आलोको उदपादि यथा तं देवानं देवानुभावेन।

351. Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti. Abhivadito sakko devānamindo bhagavato indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Devāpi tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Pañcasikhopi gandhabbadevaputto indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundā [uruddā (ka.)] samapādi, andhakāro guhāyaṃ antaradhāyi, āloko udapādi yathā taṃ devānaṃ devānubhāvena.


३५२. अथ खो भगवा सक्‍कं देवानमिन्दं एतदवोच – ‘‘अच्छरियमिदं आयस्मतो कोसियस्स, अब्भुतमिदं आयस्मतो कोसियस्स ताव बहुकिच्‍चस्स बहुकरणीयस्स यदिदं इधागमन’’न्ति। ‘‘चिरपटिकाहं, भन्ते, भगवन्तं दस्सनाय उपसङ्कमितुकामो; अपि च देवानं तावतिंसानं केहिचि केहिचि [केहिचि (स्या॰)] किच्‍चकरणीयेहि ब्यावटो; एवाहं नासक्खिं भगवन्तं दस्सनाय उपसङ्कमितुं। एकमिदं, भन्ते, समयं भगवा सावत्थियं विहरति सलळागारके। अथ ख्वाहं, भन्ते, सावत्थिं अगमासिं भगवन्तं दस्सनाय। तेन खो पन, भन्ते, समयेन भगवा अञ्‍ञतरेन समाधिना निसिन्‍नो होति, भूजति [भुञ्‍जती च (सी॰ पी॰), भुजगी (स्या॰)] च नाम वेस्सवणस्स महाराजस्स परिचारिका भगवन्तं पच्‍चुपट्ठिता होति, पञ्‍जलिका नमस्समाना तिट्ठति। अथ ख्वाहं, भन्ते, भूजतिं एतदवोचं – ‘अभिवादेहि मे त्वं, भगिनि, भगवन्तं – ‘‘सक्‍को, भन्ते, देवानमिन्दो सामच्‍चो सपरिजनो भगवतो पादे सिरसा वन्दती’’ति। एवं वुत्ते, भन्ते, सा भूजति मं एतदवोच – ‘अकालो खो, मारिस, भगवन्तं दस्सनाय; पटिसल्‍लीनो भगवा’ति। ‘तेन ही, भगिनि, यदा भगवा तम्हा समाधिम्हा वुट्ठितो होति, अथ मम वचनेन भगवन्तं अभिवादेहि – ‘‘सक्‍को, भन्ते, देवानमिन्दो सामच्‍चो सपरिजनो भगवतो पादे सिरसा वन्दती’’ति। कच्‍चि मे सा, भन्ते, भगिनी भगवन्तं अभिवादेसि? सरति भगवा तस्सा भगिनिया वचन’’न्ति? ‘‘अभिवादेसि मं सा, देवानमिन्द, भगिनी, सरामहं तस्सा भगिनिया वचनं। अपि चाहं आयस्मतो नेमिसद्देन [चक्‍कनेमिसद्देन (स्या॰)] तम्हा समाधिम्हा वुट्ठितो’’ति। ‘‘ये ते, भन्ते, देवा अम्हेहि पठमतरं तावतिंसकायं उपपन्‍ना, तेसं मे सम्मुखा सुतं सम्मुखा पटिग्गहितं – ‘यदा तथागता लोके उप्पज्‍जन्ति अरहन्तो सम्मासम्बुद्धा, दिब्बा काया परिपूरेन्ति, हायन्ति असुरकाया’ति। तं मे इदं, भन्ते, सक्खिदिट्ठं यतो तथागतो लोके उप्पन्‍नो अरहं सम्मासम्बुद्धो, दिब्बा काया परिपूरेन्ति, हायन्ति असुरकायाति।

352. Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca – ‘‘acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana’’nti. ‘‘Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo; api ca devānaṃ tāvatiṃsānaṃ kehici kehici [kehici (syā.)] kiccakaraṇīyehi byāvaṭo; evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Ekamidaṃ, bhante, samayaṃ bhagavā sāvatthiyaṃ viharati salaḷāgārake. Atha khvāhaṃ, bhante, sāvatthiṃ agamāsiṃ bhagavantaṃ dassanāya. Tena kho pana, bhante, samayena bhagavā aññatarena samādhinā nisinno hoti, bhūjati [bhuñjatī ca (sī. pī.), bhujagī (syā.)] ca nāma vessavaṇassa mahārājassa paricārikā bhagavantaṃ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati. Atha khvāhaṃ, bhante, bhūjatiṃ etadavocaṃ – ‘abhivādehi me tvaṃ, bhagini, bhagavantaṃ – ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī’’ti. Evaṃ vutte, bhante, sā bhūjati maṃ etadavoca – ‘akālo kho, mārisa, bhagavantaṃ dassanāya; paṭisallīno bhagavā’ti. ‘Tena hī, bhagini, yadā bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena bhagavantaṃ abhivādehi – ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī’’ti. Kacci me sā, bhante, bhaginī bhagavantaṃ abhivādesi? Sarati bhagavā tassā bhaginiyā vacana’’nti? ‘‘Abhivādesi maṃ sā, devānaminda, bhaginī, sarāmahaṃ tassā bhaginiyā vacanaṃ. Api cāhaṃ āyasmato nemisaddena [cakkanemisaddena (syā.)] tamhā samādhimhā vuṭṭhito’’ti. ‘‘Ye te, bhante, devā amhehi paṭhamataraṃ tāvatiṃsakāyaṃ upapannā, tesaṃ me sammukhā sutaṃ sammukhā paṭiggahitaṃ – ‘yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti, hāyanti asurakāyā’ti. Taṃ me idaṃ, bhante, sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammāsambuddho, dibbā kāyā paripūrenti, hāyanti asurakāyāti.


गोपकवत्थु
Gopakavatthu


३५३. ‘‘इधेव, भन्ते, कपिलवत्थुस्मिं गोपिका नाम सक्यधीता अहोसि बुद्धे पसन्‍ना धम्मे पसन्‍ना सङ्घे पसन्‍ना सीलेसु परिपूरकारिनी। सा इत्थित्तं [इत्थिचित्तं (स्या॰)] विराजेत्वा पुरिसत्तं [पुरिसचित्तं (स्या॰)] भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना। देवानं तावतिंसानं सहब्यतं अम्हाकं पुत्तत्तं अज्झुपगता। तत्रपि नं एवं जानन्ति – ‘गोपको देवपुत्तो, गोपको देवपुत्तो’ति। अञ्‍ञेपि, भन्ते, तयो भिक्खू भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्‍ना। ते पञ्‍चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारयमाना अम्हाकं उपट्ठानं आगच्छन्ति अम्हाकं पारिचरियं। ते अम्हाकं उपट्ठानं आगते अम्हाकं पारिचरियं गोपको देवपुत्तो पटिचोदेसि – ‘कुतोमुखा नाम तुम्हे , मारिसा, तस्स भगवतो धम्मं अस्सुत्थ [आयुहित्थ (स्या॰)] – अहञ्हि नाम इत्थिका समाना बुद्धे पसन्‍ना धम्मे पसन्‍ना सङ्घे पसन्‍ना सीलेसु परिपूरकारिनी इत्थित्तं विराजेत्वा पुरिसत्तं भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना, देवानं तावतिंसानं सहब्यतं सक्‍कस्स देवानमिन्दस्स पुत्तत्तं अज्झुपगता। इधापि मं एवं जानन्ति ‘‘गोपको देवपुत्तो गोपको देवपुत्तो’ति। तुम्हे पन, मारिसा, भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्‍ना। दुद्दिट्ठरूपं वत, भो, अद्दसाम, ये मयं अद्दसाम सहधम्मिके हीनं गन्धब्बकायं उपपन्‍ने’ति। तेसं, भन्ते, गोपकेन देवपुत्तेन पटिचोदितानं द्वे देवा दिट्ठेव धम्मे सतिं पटिलभिंसु कायं ब्रह्मपुरोहितं, एको पन देवो कामे अज्झावसि।

353. ‘‘Idheva, bhante, kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī. Sā itthittaṃ [itthicittaṃ (syā.)] virājetvā purisattaṃ [purisacittaṃ (syā.)] bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Devānaṃ tāvatiṃsānaṃ sahabyataṃ amhākaṃ puttattaṃ ajjhupagatā. Tatrapi naṃ evaṃ jānanti – ‘gopako devaputto, gopako devaputto’ti. Aññepi, bhante, tayo bhikkhū bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṃ upaṭṭhānaṃ āgacchanti amhākaṃ pāricariyaṃ. Te amhākaṃ upaṭṭhānaṃ āgate amhākaṃ pāricariyaṃ gopako devaputto paṭicodesi – ‘kutomukhā nāma tumhe , mārisā, tassa bhagavato dhammaṃ assuttha [āyuhittha (syā.)] – ahañhi nāma itthikā samānā buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā, devānaṃ tāvatiṃsānaṃ sahabyataṃ sakkassa devānamindassa puttattaṃ ajjhupagatā. Idhāpi maṃ evaṃ jānanti ‘‘gopako devaputto gopako devaputto’ti. Tumhe pana, mārisā, bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Duddiṭṭharūpaṃ vata, bho, addasāma, ye mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanne’ti. Tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ, eko pana devo kāme ajjhāvasi.


३५४.‘‘‘उपासिका चक्खुमतो अहोसिं,
नामम्पि मय्हं अहु ‘गोपिका’ति।
बुद्धे च धम्मे च अभिप्पसन्‍ना,
सङ्घञ्‍चुपट्ठासिं पसन्‍नचित्ता॥



354.‘‘‘Upāsikā cakkhumato ahosiṃ,
Nāmampi mayhaṃ ahu ‘gopikā’ti;
Buddhe ca dhamme ca abhippasannā,
Saṅghañcupaṭṭhāsiṃ pasannacittā.


‘‘‘तस्सेव बुद्धस्स सुधम्मताय,
सक्‍कस्स पुत्तोम्हि महानुभावो।
महाजुतीको तिदिवूपपन्‍नो,
जानन्ति मं इधापि ‘गोपको’ति॥

‘‘‘Tasseva buddhassa sudhammatāya,
Sakkassa puttomhi mahānubhāvo;
Mahājutīko tidivūpapanno,
Jānanti maṃ idhāpi ‘gopako’ti.


‘‘‘अथद्दसं भिक्खवो दिट्ठपुब्बे,
गन्धब्बकायूपगते वसीने।
इमेहि ते गोतमसावकासे,
ये च मयं पुब्बे मनुस्सभूता॥

‘‘‘Athaddasaṃ bhikkhavo diṭṭhapubbe,
Gandhabbakāyūpagate vasīne;
Imehi te gotamasāvakāse,
Ye ca mayaṃ pubbe manussabhūtā.


‘‘‘अन्‍नेन पानेन उपट्ठहिम्हा,
पादूपसङ्गय्ह सके निवेसने।
कुतोमुखा नाम इमे भवन्तो,
बुद्धस्स धम्मानि पटिग्गहेसुं ॥

‘‘‘Annena pānena upaṭṭhahimhā,
Pādūpasaṅgayha sake nivesane;
Kutomukhā nāma ime bhavanto,
Buddhassa dhammāni paṭiggahesuṃ.


‘‘‘पच्‍चत्तं वेदितब्बो हि धम्मो,
सुदेसितो चक्खुमतानुबुद्धो।
अहञ्हि तुम्हेव उपासमानो,
सुत्वान अरियान सुभासितानि॥

‘‘‘Paccattaṃ veditabbo hi dhammo,
Sudesito cakkhumatānubuddho;
Ahañhi tumheva upāsamāno,
Sutvāna ariyāna subhāsitāni.


‘‘‘सक्‍कस्स पुत्तोम्हि महानुभावो,
महाजुतीको तिदिवूपपन्‍नो।
तुम्हे पन सेट्ठमुपासमाना,
अनुत्तरं ब्रह्मचरियं चरित्वा॥

‘‘‘Sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanno;
Tumhe pana seṭṭhamupāsamānā,
Anuttaraṃ brahmacariyaṃ caritvā.


‘‘‘हीनं कायं उपपन्‍ना भवन्तो,
अनानुलोमा भवतूपपत्ति।
दुद्दिट्ठरूपं वत अद्दसाम,
सहधम्मिके हीनकायूपपन्‍ने॥

‘‘‘Hīnaṃ kāyaṃ upapannā bhavanto,
Anānulomā bhavatūpapatti;
Duddiṭṭharūpaṃ vata addasāma,
Sahadhammike hīnakāyūpapanne.


‘‘‘गन्धब्बकायूपगता भवन्तो,
देवानमागच्छथ पारिचरियं।
अगारे वसतो मय्हं,
इमं पस्स विसेसतं॥

‘‘‘Gandhabbakāyūpagatā bhavanto,
Devānamāgacchatha pāricariyaṃ;
Agāre vasato mayhaṃ,
Imaṃ passa visesataṃ.


‘‘‘इत्थी हुत्वा स्वज्‍ज पुमोम्हि देवो,
दिब्बेहि कामेहि समङ्गिभूतो’।
ते चोदिता गोतमसावकेन,
संवेगमापादु समेच्‍च गोपकं॥

‘‘‘Itthī hutvā svajja pumomhi devo,
Dibbehi kāmehi samaṅgibhūto’;
Te coditā gotamasāvakena,
Saṃvegamāpādu samecca gopakaṃ.


‘‘‘हन्द वियायाम [विगायाम (स्या॰), वितायाम (पी॰)] ब्यायाम [वियायमाम (सी॰ पी॰)],
मा नो मयं परपेस्सा अहुम्हा’।
तेसं दुवे वीरियमारभिंसु,
अनुस्सरं गोतमसासनानि॥

‘‘‘Handa viyāyāma [vigāyāma (syā.), vitāyāma (pī.)] byāyāma [viyāyamāma (sī. pī.)],
Mā no mayaṃ parapessā ahumhā’;
Tesaṃ duve vīriyamārabhiṃsu,
Anussaraṃ gotamasāsanāni.


‘‘इधेव चित्तानि विराजयित्वा,
कामेसु आदीनवमद्दसंसु।
ते कामसंयोजनबन्धनानि,
पापिमयोगानि दुरच्‍चयानि॥

‘‘Idheva cittāni virājayitvā,
Kāmesu ādīnavamaddasaṃsu;
Te kāmasaṃyojanabandhanāni,
Pāpimayogāni duraccayāni.


‘‘नागोव सन्‍नानि गुणानि [सन्दानगुणानि (सी॰ पी॰), सन्तानि गुणानि (स्या॰)] छेत्वा,
देवे तावतिंसे अतिक्‍कमिंसु।
सइन्दा देवा सपजापतिका,
सब्बे सुधम्माय सभायुपविट्ठा॥

‘‘Nāgova sannāni guṇāni [sandānaguṇāni (sī. pī.), santāni guṇāni (syā.)] chetvā,
Deve tāvatiṃse atikkamiṃsu;
Saindā devā sapajāpatikā,
Sabbe sudhammāya sabhāyupaviṭṭhā.


‘‘तेसं निसिन्‍नानं अभिक्‍कमिंसु,
वीरा विरागा विरजं करोन्ता।
ते दिस्वा संवेगमकासि वासवो,
देवाभिभू देवगणस्स मज्झे॥

‘‘Tesaṃ nisinnānaṃ abhikkamiṃsu,
Vīrā virāgā virajaṃ karontā;
Te disvā saṃvegamakāsi vāsavo,
Devābhibhū devagaṇassa majjhe.


‘‘‘इमेहि ते हीनकायूपपन्‍ना,
देवे तावतिंसे अभिक्‍कमन्ति’।
संवेगजातस्स वचो निसम्म,
सो गोपको वासवमज्झभासि॥

‘‘‘Imehi te hīnakāyūpapannā,
Deve tāvatiṃse abhikkamanti’;
Saṃvegajātassa vaco nisamma,
So gopako vāsavamajjhabhāsi.


‘‘‘बुद्धो जनिन्दत्थि मनुस्सलोके,
कामाभिभू सक्यमुनीति ञायति।
तस्सेव ते पुत्ता सतिया विहीना,
चोदिता मया ते सतिमज्झलत्थुं॥

‘‘‘Buddho janindatthi manussaloke,
Kāmābhibhū sakyamunīti ñāyati;
Tasseva te puttā satiyā vihīnā,
Coditā mayā te satimajjhalatthuṃ.


‘‘‘तिण्णं तेसं आवसिनेत्थ [अवसीनेत्थ (पी॰)] एको,
गन्धब्बकायूपगतो वसीनो।
द्वे च सम्बोधिपथानुसारिनो,
देवेपि हीळेन्ति समाहितत्ता॥

‘‘‘Tiṇṇaṃ tesaṃ āvasinettha [avasīnettha (pī.)] eko,
Gandhabbakāyūpagato vasīno;
Dve ca sambodhipathānusārino,
Devepi hīḷenti samāhitattā.


‘‘‘एतादिसी धम्मप्पकासनेत्थ,
न तत्थ किंकङ्खति कोचि सावको।
नितिण्णओघं विचिकिच्छछिन्‍नं,
बुद्धं नमस्साम जिनं जनिन्दं’॥

‘‘‘Etādisī dhammappakāsanettha,
Na tattha kiṃkaṅkhati koci sāvako;
Nitiṇṇaoghaṃ vicikicchachinnaṃ,
Buddhaṃ namassāma jinaṃ janindaṃ’.


‘‘यं ते धम्मं इधञ्‍ञाय,
विसेसं अज्झगंसु [अज्झगमंसु (स्या॰)] ते।
कायं ब्रह्मपुरोहितं,
दुवे तेसं विसेसगू॥

‘‘Yaṃ te dhammaṃ idhaññāya,
Visesaṃ ajjhagaṃsu [ajjhagamaṃsu (syā.)] te;
Kāyaṃ brahmapurohitaṃ,
Duve tesaṃ visesagū.


‘‘तस्स धम्मस्स पत्तिया,
आगतम्हासि मारिस।
कतावकासा भगवता,
पञ्हं पुच्छेमु मारिसा’’ति॥

‘‘Tassa dhammassa pattiyā,
Āgatamhāsi mārisa;
Katāvakāsā bhagavatā,
Pañhaṃ pucchemu mārisā’’ti.


३५५. अथ खो भगवतो एतदहोसि – ‘‘दीघरत्तं विसुद्धो खो अयं यक्खो [सक्‍को (सी॰ स्या॰ पी॰)], यं किञ्‍चि मं पञ्हं पुच्छिस्सति, सब्बं तं अत्थसञ्हितंयेव पुच्छिस्सति, नो अनत्थसञ्हितं। यञ्‍चस्साहं पुट्ठो ब्याकरिस्सामि, तं खिप्पमेव आजानिस्सती’’ति।

३५६. अथ खो भगवा सक्‍कं देवानमिन्दं गाथाय अज्झभासि –
‘‘पुच्छ वासव मं पञ्हं, यं किञ्‍चि मनसिच्छसि।
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति॥

355. Atha kho bhagavato etadahosi – ‘‘dīgharattaṃ visuddho kho ayaṃ yakkho [sakko (sī. syā. pī.)], yaṃ kiñci maṃ pañhaṃ pucchissati, sabbaṃ taṃ atthasañhitaṃyeva pucchissati, no anatthasañhitaṃ. Yañcassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī’’ti.

356. Atha kho bhagavā sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
‘‘Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti.



पठमभाणवारो निट्ठितो।
Paṭhamabhāṇavāro niṭṭhito.


३५७. कतावकासो सक्‍को देवानमिन्दो भगवता इमं भगवन्तं [देवानमिन्दो भगवन्तं इमं (सी॰ पी॰)] पठमं पञ्हं अपुच्छि –

‘‘किं संयोजना नु खो, मारिस, देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्‍ञे सन्ति पुथुकाया, ते – ‘अवेरा अदण्डा असपत्ता अब्यापज्‍जा विहरेमु अवेरिनो’ति इति च नेसं होति, अथ च पन सवेरा सदण्डा ससपत्ता सब्यापज्‍जा विहरन्ति सवेरिनो’’ति? इत्थं सक्‍को देवानमिन्दो भगवन्तं पञ्हं [इमं पठमं पञ्हं (सी॰ पी॰)] अपुच्छि। तस्स भगवा पञ्हं पुट्ठो ब्याकासि –

‘‘इस्सामच्छरियसंयोजना खो, देवानमिन्द, देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्‍ञे सन्ति पुथुकाया, ते – ‘अवेरा अदण्डा असपत्ता अब्यापज्‍जा विहरेमु अवेरिनो’ति इति च नेसं होति, अथ च पन सवेरा सदण्डा ससपत्ता सब्यापज्‍जा विहरन्ति सवेरिनो’’ति। इत्थं भगवा सक्‍कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि। अत्तमनो सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि – ‘‘एवमेतं, भगवा, एवमेतं, सुगत। तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा’’ति।

357. Katāvakāso sakko devānamindo bhagavatā imaṃ bhagavantaṃ [devānamindo bhagavantaṃ imaṃ (sī. pī.)] paṭhamaṃ pañhaṃ apucchi –

‘‘Kiṃ saṃyojanā nu kho, mārisa, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – ‘averā adaṇḍā asapattā abyāpajjā viharemu averino’ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino’’ti? Itthaṃ sakko devānamindo bhagavantaṃ pañhaṃ [imaṃ paṭhamaṃ pañhaṃ (sī. pī.)] apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi –

‘‘Issāmacchariyasaṃyojanā kho, devānaminda, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – ‘averā adaṇḍā asapattā abyāpajjā viharemu averino’ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino’’ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – ‘‘evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā’’ti.


३५८. इतिह सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं [उत्तरिं (सी॰ स्या॰ पी॰)] पञ्हं अपुच्छि –

‘‘इस्सामच्छरियं पन, मारिस, किंनिदानं किंसमुदयं किंजातिकं किंपभवं; किस्मिं सति इस्सामच्छरियं होति; किस्मिं असति इस्सामच्छरियं न होती’’ति? ‘‘इस्सामच्छरियं खो, देवानमिन्द, पियाप्पियनिदानं पियाप्पियसमुदयं पियाप्पियजातिकं पियाप्पियपभवं; पियाप्पिये सति इस्सामच्छरियं होति, पियाप्पिये असति इस्सामच्छरियं न होती’’ति।

‘‘पियाप्पियं खो पन, मारिस, किंनिदानं किंसमुदयं किंजातिकं किंपभवं; किस्मिं सति पियाप्पियं होति; किस्मिं असति पियाप्पियं न होती’’ति? ‘‘पियाप्पियं खो, देवानमिन्द, छन्दनिदानं छन्दसमुदयं छन्दजातिकं छन्दपभवं; छन्दे सति पियाप्पियं होति; छन्दे असति पियाप्पियं न होती’’ति।

‘‘छन्दो खो पन, मारिस, किंनिदानो किंसमुदयो किंजातिको किंपभवो; किस्मिं सति छन्दो होति; किस्मिं असति छन्दो न होती’’ति? ‘‘छन्दो खो, देवानमिन्द, वितक्‍कनिदानो वितक्‍कसमुदयो वितक्‍कजातिको वितक्‍कपभवो; वितक्‍के सति छन्दो होति; वितक्‍के असति छन्दो न होती’’ति।

‘‘वितक्‍को खो पन, मारिस, किंनिदानो किंसमुदयो किंजातिको किंपभवो; किस्मिं सति वितक्‍को होति; किस्मिं असति वितक्‍को न होती’’ति? ‘‘वितक्‍को खो, देवानमिन्द, पपञ्‍चसञ्‍ञासङ्खानिदानो पपञ्‍चसञ्‍ञासङ्खासमुदयो पपञ्‍चसञ्‍ञासङ्खाजातिको पपञ्‍चसञ्‍ञासङ्खापभवो; पपञ्‍चसञ्‍ञासङ्खाय सति वितक्‍को होति; पपञ्‍चसञ्‍ञासङ्खाय असति वितक्‍को न होती’’ति।

‘‘कथं पटिपन्‍नो पन, मारिस, भिक्खु पपञ्‍चसञ्‍ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्‍नो होती’’ति?

358. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ [uttariṃ (sī. syā. pī.)] pañhaṃ apucchi –

‘‘Issāmacchariyaṃ pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati issāmacchariyaṃ hoti; kismiṃ asati issāmacchariyaṃ na hotī’’ti? ‘‘Issāmacchariyaṃ kho, devānaminda, piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ; piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ na hotī’’ti.

‘‘Piyāppiyaṃ kho pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati piyāppiyaṃ hoti; kismiṃ asati piyāppiyaṃ na hotī’’ti? ‘‘Piyāppiyaṃ kho, devānaminda, chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ; chande sati piyāppiyaṃ hoti; chande asati piyāppiyaṃ na hotī’’ti.

‘‘Chando kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati chando hoti; kismiṃ asati chando na hotī’’ti? ‘‘Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo; vitakke sati chando hoti; vitakke asati chando na hotī’’ti.

‘‘Vitakko kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati vitakko hoti; kismiṃ asati vitakko na hotī’’ti? ‘‘Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo; papañcasaññāsaṅkhāya sati vitakko hoti; papañcasaññāsaṅkhāya asati vitakko na hotī’’ti.

‘‘Kathaṃ paṭipanno pana, mārisa, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī’’ti?



वेदनाकम्मट्ठानं
Vedanākammaṭṭhānaṃ


३५९. ‘‘सोमनस्संपाहं [पहं (सी॰ पी॰), चाहं (स्या॰ कं॰)], देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि।

359. ‘‘Somanassaṃpāhaṃ [pahaṃ (sī. pī.), cāhaṃ (syā. kaṃ.)], devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.


३६०. ‘‘सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा सोमनस्सं ‘इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं सोमनस्सं न सेवितब्बं। तत्थ यं जञ्‍ञा सोमनस्सं ‘इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं सोमनस्सं सेवितब्बं। तत्थ यं चे सवितक्‍कं सविचारं, यं चे अवितक्‍कं अविचारं, ये अवितक्‍के अविचारे, ते [से (सी॰ पी॰)] पणीततरे। सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति। इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

360. ‘‘Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā somanassaṃ ‘imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ ‘imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te [se (sī. pī.)] paṇītatare. Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


३६१. ‘‘दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि , असेवितब्बम्पीति। इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा दोमनस्सं ‘इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं दोमनस्सं न सेवितब्बं। तत्थ यं जञ्‍ञा दोमनस्सं ‘इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं दोमनस्सं सेवितब्बं। तत्थ यं चे सवितक्‍कं सविचारं, यं चे अवितक्‍कं अविचारं, ये अवितक्‍के अविचारे, ते पणीततरे। दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पी’ति इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

361. ‘‘Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi , asevitabbampīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā domanassaṃ ‘imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ domanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā domanassaṃ ‘imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ domanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampī’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


३६२. ‘‘उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा उपेक्खं ‘इमं खो मे उपेक्खं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपा उपेक्खा न सेवितब्बा। तत्थ यं जञ्‍ञा उपेक्खं ‘इमं खो मे उपेक्खं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपा उपेक्खा सेवितब्बा। तत्थ यं चे सवितक्‍कं सविचारं, यं चे अवितक्‍कं अविचारं, ये अवितक्‍के अविचारे, ते पणीततरे। उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

362. ‘‘Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā upekkhaṃ ‘imaṃ kho me upekkhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpā upekkhā na sevitabbā. Tattha yaṃ jaññā upekkhaṃ ‘imaṃ kho me upekkhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpā upekkhā sevitabbā. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


३६३. ‘‘एवं पटिपन्‍नो खो, देवानमिन्द, भिक्खु पपञ्‍चसञ्‍ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्‍नो होती’’ति। इत्थं भगवा सक्‍कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि। अत्तमनो सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि – ‘‘एवमेतं, भगवा, एवमेतं, सुगत, तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा’’ति।

363. ‘‘Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī’’ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – ‘‘evametaṃ, bhagavā, evametaṃ, sugata, tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā’’ti.



पातिमोक्खसंवरो
Pātimokkhasaṃvaro


३६४. इतिह सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि –
364. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

‘‘कथं पटिपन्‍नो पन, मारिस, भिक्खु पातिमोक्खसंवराय पटिपन्‍नो होती’’ति? ‘‘कायसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। वचीसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। परियेसनंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्ब’’म्पि।

‘‘Kathaṃ paṭipanno pana, mārisa, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī’’ti? ‘‘Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabba’’mpi.


‘‘कायसमाचारंपाहं , देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा कायसमाचारं ‘इमं खो मे कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो कायसमाचारो न सेवितब्बो। तत्थ यं जञ्‍ञा कायसमाचारं ‘इमं खो मे कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो कायसमाचारो सेवितब्बो। कायसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

‘‘Kāyasamācāraṃpāhaṃ , devānaminda, duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā kāyasamācāraṃ ‘imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaṃ jaññā kāyasamācāraṃ ‘imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo kāyasamācāro sevitabbo. Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


‘‘वचीसमाचारंपाहं , देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति। इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा वचीसमाचारं ‘इमं खो मे वचीसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो वचीसमाचारो न सेवितब्बो। तत्थ यं जञ्‍ञा वचीसमाचारं ‘इमं खो मे वचीसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो वचीसमाचारो सेवितब्बो। वचीसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

‘‘Vacīsamācāraṃpāhaṃ , devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī’ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā vacīsamācāraṃ ‘imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaṃ jaññā vacīsamācāraṃ ‘imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


‘‘परियेसनंपाहं , देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? तत्थ यं जञ्‍ञा परियेसनं ‘इमं खो मे परियेसनं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपा परियेसना न सेवितब्बा। तत्थ यं जञ्‍ञा परियेसनं ‘इमं खो मे परियेसनं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपा परियेसना सेवितब्बा। परियेसनंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्तं।

‘‘Pariyesanaṃpāhaṃ , devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā pariyesanaṃ ‘imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpā pariyesanā na sevitabbā. Tattha yaṃ jaññā pariyesanaṃ ‘imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpā pariyesanā sevitabbā. Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.


‘‘एवं पटिपन्‍नो खो, देवानमिन्द, भिक्खु पातिमोक्खसंवराय पटिपन्‍नो होती’’ति। इत्थं भगवा सक्‍कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि। अत्तमनो सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि – ‘‘एवमेतं, भगवा, एवमेतं, सुगत। तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा’’ति।

‘‘Evaṃ paṭipanno kho, devānaminda, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī’’ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – ‘‘evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā’’ti.


इन्द्रियसंवरो
Indriyasaṃvaro



३६५. इतिह सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि –
365. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –


‘‘कथं पटिपन्‍नो पन, मारिस, भिक्खु इन्द्रियसंवराय पटिपन्‍नो होती’’ति? ‘‘चक्खुविञ्‍ञेय्यं रूपंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। सोतविञ्‍ञेय्यं सद्दंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। घानविञ्‍ञेय्यं गन्धंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। जिव्हाविञ्‍ञेय्यं रसंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। कायविञ्‍ञेय्यं फोट्ठब्बंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि। मनोविञ्‍ञेय्यं धम्मंपाहं, देवानमिन्द, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’’ति।

‘‘Kathaṃ paṭipanno pana, mārisa, bhikkhu indriyasaṃvarāya paṭipanno hotī’’ti? ‘‘Cakkhuviññeyyaṃ rūpaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Sotaviññeyyaṃ saddaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Ghānaviññeyyaṃ gandhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Jivhāviññeyyaṃ rasaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Manoviññeyyaṃ dhammaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī’’ti.


एवं वुत्ते, सक्‍को देवानमिन्दो भगवन्तं एतदवोच –
Evaṃ vutte, sakko devānamindo bhagavantaṃ etadavoca –

‘‘इमस्स खो अहं, भन्ते, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि। यथारूपं, भन्ते, चक्खुविञ्‍ञेय्यं रूपं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं चक्खुविञ्‍ञेय्यं रूपं न सेवितब्बं । यथारूपञ्‍च खो, भन्ते, चक्खुविञ्‍ञेय्यं रूपं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं चक्खुविञ्‍ञेय्यं रूपं सेवितब्बं। यथारूपञ्‍च खो, भन्ते, सोतविञ्‍ञेय्यं सद्दं सेवतो…पे॰… घानविञ्‍ञेय्यं गन्धं सेवतो… जिव्हाविञ्‍ञेय्यं रसं सेवतो… कायविञ्‍ञेय्यं फोट्ठब्बं सेवतो… मनोविञ्‍ञेय्यं धम्मं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो मनोविञ्‍ञेय्यो धम्मो न सेवितब्बो। यथारूपञ्‍च खो, भन्ते, मनोविञ्‍ञेय्यं धम्मं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपो मनोविञ्‍ञेय्यो धम्मो सेवितब्बो।

‘‘Imassa kho ahaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ . Yathārūpañca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Yathārūpañca kho, bhante, sotaviññeyyaṃ saddaṃ sevato…pe… ghānaviññeyyaṃ gandhaṃ sevato… jivhāviññeyyaṃ rasaṃ sevato… kāyaviññeyyaṃ phoṭṭhabbaṃ sevato… manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo.

‘‘इमस्स खो मे, भन्ते, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानतो तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा’’ति।

‘‘Imassa kho me, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānato tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā’’ti.


३६६. इतिह सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि –
366. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

‘‘सब्बेव नु खो, मारिस, समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति? ‘‘न खो, देवानमिन्द, सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति।
‘‘Sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti? ‘‘Na kho, devānaminda, sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti.

‘‘कस्मा पन, मारिस, न सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति? ‘‘अनेकधातु नानाधातु खो, देवानमिन्द, लोको। तस्मिं अनेकधातुनानाधातुस्मिं लोके यं यदेव सत्ता धातुं अभिनिविसन्ति, तं तदेव थामसा परामासा अभिनिविस्स वोहरन्ति – ‘इदमेव सच्‍चं मोघमञ्‍ञ’न्ति। तस्मा न सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति।
‘‘Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti? ‘‘Anekadhātu nānādhātu kho, devānaminda, loko. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva sattā dhātuṃ abhinivisanti, taṃ tadeva thāmasā parāmāsā abhinivissa voharanti – ‘idameva saccaṃ moghamañña’nti. Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti.

‘‘सब्बेव नु खो, मारिस, समणब्राह्मणा अच्‍चन्तनिट्ठा अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसाना’’ति? ‘‘न खो, देवानमिन्द, सब्बे समणब्राह्मणा अच्‍चन्तनिट्ठा अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसाना’’ति।
‘‘Sabbeva nu kho, mārisa, samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā’’ti? ‘‘Na kho, devānaminda, sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā’’ti.

‘‘कस्मा पन, मारिस, न सब्बे समणब्राह्मणा अच्‍चन्तनिट्ठा अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसाना’’ति? ‘‘ये खो, देवानमिन्द, भिक्खू तण्हासङ्खयविमुत्ता ते अच्‍चन्तनिट्ठा अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसाना। तस्मा न सब्बे समणब्राह्मणा अच्‍चन्तनिट्ठा अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसाना’’ति।
‘‘Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā’’ti? ‘‘Ye kho, devānaminda, bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā’’ti.

इत्थं भगवा सक्‍कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि। अत्तमनो सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि – ‘‘एवमेतं, भगवा, एवमेतं, सुगत। तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा’’ति।
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – ‘‘evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā’’ti.


३६७. इतिह सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं एतदवोच –
‘‘एजा, भन्ते, रोगो, एजा गण्डो, एजा सल्‍लं, एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया। तस्मा अयं पुरिसो उच्‍चावचमापज्‍जति । येसाहं, भन्ते, पञ्हानं इतो बहिद्धा अञ्‍ञेसु समणब्राह्मणेसु ओकासकम्मम्पि नालत्थं, ते मे भगवता ब्याकता। दीघरत्तानुसयितञ्‍च पन [दीघरत्तानुपस्सता, यञ्‍च पन (स्या॰), दीघरत्तानुसयिनो, यञ्‍च पन (सी॰ पी॰)] मे विचिकिच्छाकथंकथासल्‍लं, तञ्‍च भगवता अब्बुळ्ह’’न्ति।

367. Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ etadavoca –
‘‘Ejā, bhante, rogo, ejā gaṇḍo, ejā sallaṃ, ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaṃ puriso uccāvacamāpajjati . Yesāhaṃ, bhante, pañhānaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṃ, te me bhagavatā byākatā. Dīgharattānusayitañca pana [dīgharattānupassatā, yañca pana (syā.), dīgharattānusayino, yañca pana (sī. pī.)] me vicikicchākathaṃkathāsallaṃ, tañca bhagavatā abbuḷha’’nti.


‘‘अभिजानासि नो त्वं, देवानमिन्द, इमे पञ्हे अञ्‍ञे समणब्राह्मणे पुच्छिता’’ति? ‘‘अभिजानामहं, भन्ते, इमे पञ्हे अञ्‍ञे समणब्राह्मणे पुच्छिता’’ति। ‘‘यथा कथं पन ते, देवानमिन्द, ब्याकंसु? सचे ते अगरु भासस्सू’’ति। ‘‘न खो मे, भन्ते, गरु यत्थस्स भगवा निसिन्‍नो भगवन्तरूपो वा’’ति। ‘‘तेन हि, देवानमिन्द, भासस्सू’’ति। ‘‘येस्वाहं [येसाहं (सी॰ स्या॰ पी॰)], भन्ते , मञ्‍ञामि समणब्राह्मणा आरञ्‍ञिका पन्तसेनासनाति, त्याहं उपसङ्कमित्वा इमे पञ्हे पुच्छामि, ते मया पुट्ठा न सम्पायन्ति, असम्पायन्ता ममंयेव पटिपुच्छन्ति – ‘को नामो आयस्मा’ति? तेसाहं पुट्ठो ब्याकरोमि – ‘अहं खो, मारिस, सक्‍को देवानमिन्दो’ति। ते ममंयेव उत्तरि पटिपुच्छन्ति – ‘किं पनायस्मा, देवानमिन्द [देवानमिन्दो (सी॰ पी॰)], कम्मं कत्वा इमं ठानं पत्तो’ति? तेसाहं यथासुतं यथापरियत्तं धम्मं देसेमि। ते तावतकेनेव अत्तमना होन्ति – ‘सक्‍को च नो देवानमिन्दो दिट्ठो, यञ्‍च नो अपुच्छिम्हा, तञ्‍च नो ब्याकासी’ति। ते अञ्‍ञदत्थु ममंयेव सावका सम्पज्‍जन्ति, न चाहं तेसं। अहं खो पन, भन्ते, भगवतो सावको सोतापन्‍नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति ।

‘‘Abhijānāsi no tvaṃ, devānaminda, ime pañhe aññe samaṇabrāhmaṇe pucchitā’’ti? ‘‘Abhijānāmahaṃ, bhante, ime pañhe aññe samaṇabrāhmaṇe pucchitā’’ti. ‘‘Yathā kathaṃ pana te, devānaminda, byākaṃsu? Sace te agaru bhāsassū’’ti. ‘‘Na kho me, bhante, garu yatthassa bhagavā nisinno bhagavantarūpo vā’’ti. ‘‘Tena hi, devānaminda, bhāsassū’’ti. ‘‘Yesvāhaṃ [yesāhaṃ (sī. syā. pī.)], bhante , maññāmi samaṇabrāhmaṇā āraññikā pantasenāsanāti, tyāhaṃ upasaṅkamitvā ime pañhe pucchāmi, te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃyeva paṭipucchanti – ‘ko nāmo āyasmā’ti? Tesāhaṃ puṭṭho byākaromi – ‘ahaṃ kho, mārisa, sakko devānamindo’ti. Te mamaṃyeva uttari paṭipucchanti – ‘kiṃ panāyasmā, devānaminda [devānamindo (sī. pī.)], kammaṃ katvā imaṃ ṭhānaṃ patto’ti? Tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi. Te tāvatakeneva attamanā honti – ‘sakko ca no devānamindo diṭṭho, yañca no apucchimhā, tañca no byākāsī’ti. Te aññadatthu mamaṃyeva sāvakā sampajjanti, na cāhaṃ tesaṃ. Ahaṃ kho pana, bhante, bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti .




सोमनस्सपटिलाभकथा
Somanassapaṭilābhakathā

३६८. ‘‘अभिजानासि नो त्वं, देवानमिन्द, इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभ’’न्ति? ‘‘अभिजानामहं , भन्ते, इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभ’’न्ति। ‘‘यथा कथं पन त्वं, देवानमिन्द, अभिजानासि इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभ’’न्ति?
368. ‘‘Abhijānāsi no tvaṃ, devānaminda, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha’’nti? ‘‘Abhijānāmahaṃ , bhante, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha’’nti. ‘‘Yathā kathaṃ pana tvaṃ, devānaminda, abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha’’nti?


‘‘भूतपुब्बं, भन्ते, देवासुरसङ्गामो समुपब्यूळ्हो [समूपब्बुळ्हो (सी॰ पी॰)] अहोसि। तस्मिं खो पन, भन्ते, सङ्गामे देवा जिनिंसु, असुरा पराजयिंसु [पराजिंसु (सी॰ पी॰)]। तस्स मय्हं, भन्ते, तं सङ्गामं अभिविजिनित्वा विजितसङ्गामस्स एतदहोसि – ‘या चेव दानि दिब्बा ओजा या च असुरा ओजा, उभयमेतं [उभयमेत्थ (स्या॰)] देवा परिभुञ्‍जिस्सन्ती’ति। सो खो पन मे, भन्ते, वेदपटिलाभो सोमनस्सपटिलाभो सदण्डावचरो ससत्थावचरो न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति। यो खो पन मे अयं, भन्ते, भगवतो धम्मं सुत्वा वेदपटिलाभो सोमनस्सपटिलाभो, सो अदण्डावचरो असत्थावचरो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तती’’ति।
‘‘Bhūtapubbaṃ, bhante, devāsurasaṅgāmo samupabyūḷho [samūpabbuḷho (sī. pī.)] ahosi. Tasmiṃ kho pana, bhante, saṅgāme devā jiniṃsu, asurā parājayiṃsu [parājiṃsu (sī. pī.)]. Tassa mayhaṃ, bhante, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmassa etadahosi – ‘yā ceva dāni dibbā ojā yā ca asurā ojā, ubhayametaṃ [ubhayamettha (syā.)] devā paribhuñjissantī’ti. So kho pana me, bhante, vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo kho pana me ayaṃ, bhante, bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.


३६९. ‘‘किं पन त्वं, देवानमिन्द, अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेसी’’ति? ‘‘छ खो अहं, भन्ते, अत्थवसे सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
369. ‘‘Kiṃ pana tvaṃ, devānaminda, atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedesī’’ti? ‘‘Cha kho ahaṃ, bhante, atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.


‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो।
पुनरायु च मे लद्धो, एवं जानाहि मारिस॥
‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisa.

‘‘इमं खो अहं, भन्ते, पठमं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, paṭhamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘चुताहं दिविया काया, आयुं हित्वा अमानुसं।
अमूळ्हो गब्भमेस्सामि, यत्थ मे रमती मनो॥
‘‘Cutāhaṃ diviyā kāyā, āyuṃ hitvā amānusaṃ;
Amūḷho gabbhamessāmi, yattha me ramatī mano.

‘‘इमं खो अहं, भन्ते, दुतियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘स्वाहं अमूळ्हपञ्‍ञस्स [अमूळ्हपञ्हस्स (?)], विहरं सासने रतो।
ञायेन विहरिस्सामि, सम्पजानो पटिस्सतो॥
‘‘Svāhaṃ amūḷhapaññassa [amūḷhapañhassa (?)], viharaṃ sāsane rato;
Ñāyena viharissāmi, sampajāno paṭissato.

‘‘इमं खो अहं, भन्ते, ततियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘ञायेन मे चरतो च, सम्बोधि चे भविस्सति।
अञ्‍ञाता विहरिस्सामि, स्वेव अन्तो भविस्सति॥
‘‘Ñāyena me carato ca, sambodhi ce bhavissati;
Aññātā viharissāmi, sveva anto bhavissati.

‘‘इमं खो अहं, भन्ते, चतुत्थं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, catutthaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘चुताहं मानुसा काया, आयुं हित्वान मानुसं।
पुन देवो भविस्सामि, देवलोकम्हि उत्तमो॥
‘‘Cutāhaṃ mānusā kāyā, āyuṃ hitvāna mānusaṃ;
Puna devo bhavissāmi, devalokamhi uttamo.

‘‘इमं खो अहं, भन्ते, पञ्‍चमं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘ते [ये (?)] पणीततरा देवा, अकनिट्ठा यसस्सिनो।
अन्तिमे वत्तमानम्हि, सो निवासो भविस्सति॥
‘‘Te [ye (?)] paṇītatarā devā, akaniṭṭhā yasassino;
Antime vattamānamhi, so nivāso bhavissati.

‘‘इमं खो अहं, भन्ते, छट्ठं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Imaṃ kho ahaṃ, bhante, chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

‘‘इमे खो अहं, भन्ते, छ अत्थवसे सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि।
‘‘Ime kho ahaṃ, bhante, cha atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.

३७०.‘‘अपरियोसितसङ्कप्पो , विचिकिच्छो कथंकथी।
विचरिं दीघमद्धानं, अन्वेसन्तो तथागतं॥
370.‘‘Apariyositasaṅkappo , vicikiccho kathaṃkathī.
Vicariṃ dīghamaddhānaṃ, anvesanto tathāgataṃ.

‘‘यस्सु मञ्‍ञामि समणे, पविवित्तविहारिनो।
सम्बुद्धा इति मञ्‍ञानो, गच्छामि ते उपासितुं॥
‘‘‘कथं आराधना होति, कथं होति विराधना’।
इति पुट्ठा न सम्पायन्ति [सम्भोन्ति (स्या॰)], मग्गे पटिपदासु च॥
‘‘Yassu maññāmi samaṇe, pavivittavihārino;
Sambuddhā iti maññāno, gacchāmi te upāsituṃ.
‘‘‘Kathaṃ ārādhanā hoti, kathaṃ hoti virādhanā’;
Iti puṭṭhā na sampāyanti [sambhonti (syā.)], magge paṭipadāsu ca.

‘‘त्यस्सु यदा मं जानन्ति, सक्‍को देवानमागतो।
त्यस्सु ममेव पुच्छन्ति, ‘किं कत्वा पापुणी इदं’॥
‘‘तेसं यथासुतं धम्मं, देसयामि जने सुतं [जनेसुत (क॰ सी॰)]।
तेन अत्तमना होन्ति, ‘दिट्ठो नो वासवोति च’॥
‘‘Tyassu yadā maṃ jānanti, sakko devānamāgato;
Tyassu mameva pucchanti, ‘kiṃ katvā pāpuṇī idaṃ’.
‘‘Tesaṃ yathāsutaṃ dhammaṃ, desayāmi jane sutaṃ [janesuta (ka. sī.)];
Tena attamanā honti, ‘diṭṭho no vāsavoti ca’.

‘‘यदा च बुद्धमद्दक्खिं, विचिकिच्छावितारणं।
सोम्हि वीतभयो अज्‍ज, सम्बुद्धं पयिरुपासिय [पयिरुपासयिं (स्या॰ क॰)]॥
‘‘तण्हासल्‍लस्स हन्तारं, बुद्धं अप्पटिपुग्गलं।
अहं वन्दे महावीरं, बुद्धमादिच्‍चबन्धुनं॥
‘‘Yadā ca buddhamaddakkhiṃ, vicikicchāvitāraṇaṃ;
Somhi vītabhayo ajja, sambuddhaṃ payirupāsiya [payirupāsayiṃ (syā. ka.)].
‘‘Taṇhāsallassa hantāraṃ, buddhaṃ appaṭipuggalaṃ;
Ahaṃ vande mahāvīraṃ, buddhamādiccabandhunaṃ.

‘‘यं करोमसि ब्रह्मुनो, समं देवेहि मारिस।
तदज्‍ज तुय्हं कस्साम [दस्साम (स्या॰ क॰)], हन्द सामं करोम ते॥
‘‘त्वमेव असि [तुवमेवसि (पी॰)] सम्बुद्धो, तुवं सत्था अनुत्तरो।
सदेवकस्मिं लोकस्मिं, नत्थि ते पटिपुग्गलो’’ति॥
‘‘Yaṃ karomasi brahmuno, samaṃ devehi mārisa;
Tadajja tuyhaṃ kassāma [dassāma (syā. ka.)], handa sāmaṃ karoma te.
‘‘Tvameva asi [tuvamevasi (pī.)] sambuddho, tuvaṃ satthā anuttaro;
Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo’’ti.

३७१. अथ खो सक्‍को देवानमिन्दो पञ्‍चसिखं गन्धब्बपुत्तं आमन्तेसि – ‘‘बहूपकारो खो मेसि त्वं, तात पञ्‍चसिख, यं त्वं भगवन्तं पठमं पसादेसि। तया, तात, पठमं पसादितं पच्छा मयं तं भगवन्तं दस्सनाय उपसङ्कमिम्हा अरहन्तं सम्मासम्बुद्धं। पेत्तिके वा ठाने ठपयिस्सामि , गन्धब्बराजा भविस्ससि, भद्दञ्‍च ते सूरियवच्छसं दम्मि, सा हि ते अभिपत्थिता’’ति।
371. Atha kho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi – ‘‘bahūpakāro kho mesi tvaṃ, tāta pañcasikha, yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi. Tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkamimhā arahantaṃ sammāsambuddhaṃ. Pettike vā ṭhāne ṭhapayissāmi , gandhabbarājā bhavissasi, bhaddañca te sūriyavacchasaṃ dammi, sā hi te abhipatthitā’’ti.

अथ खो सक्‍को देवानमिन्दो पाणिना पथविं परामसित्वा तिक्खत्तुं उदानं उदानेसि – ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति।
Atha kho sakko devānamindo pāṇinā pathaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi – ‘‘namo tassa bhagavato arahato sammāsambuddhassā’’ti.

इमस्मिञ्‍च पन वेय्याकरणस्मिं भञ्‍ञमाने सक्‍कस्स देवानमिन्दस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति। अञ्‍ञेसञ्‍च असीतिया देवतासहस्सानं , इति ये सक्‍केन देवानमिन्देन अज्झिट्ठपञ्हा पुट्ठा , ते भगवता ब्याकता। तस्मा इमस्स वेय्याकरणस्स सक्‍कपञ्हात्वेव अधिवचनन्ति।
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Aññesañca asītiyā devatāsahassānaṃ , iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā , te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañhātveva adhivacananti.

सक्‍कपञ्हसुत्तं निट्ठितं अट्ठमं।
Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.





Tipitaka Source 【經源】:
Tipiṭaka - Suttapiṭaka - Dīghanikāya - Mahāvagga - Sakkapañhasuttaṃ
तिपिटक - सुत्तपिटक - दीघनिकाय - महावग्ग - सक्कपञ्हसुत्तं
三藏經 - 經藏 - 長尼伽耶 - 大品 - 帝釋所問經
大藏经 - 经藏 - 长阿含经 - 大品 - 玉皇大帝所问经






Terjemahan Bahasa Indonesia, silakan klik disini.
English Translation, click here.
中文翻譯請安這裡

No comments:

Post a Comment