Search This Blog

Friday, January 3, 2014

Bala Suttaṃ

बलसुत्तं
Bala Suttaṃ


५. ‘‘चत्तारिमानि, भिक्खवे, बलानि। कतमानि चत्तारि? पञ्‍ञाबलं, वीरियबलं, अनवज्‍जबलं, सङ्गाहबलं। कतमञ्‍च, भिक्खवे, पञ्‍ञाबलं? ये धम्मा कुसला कुसलसङ्खाता ये धम्मा अकुसला अकुसलसङ्खाता ये धम्मा सावज्‍जा सावज्‍जसङ्खाता ये धम्मा अनवज्‍जा अनवज्‍जसङ्खाता ये धम्मा कण्हा कण्हसङ्खाता ये धम्मा सुक्‍का सुक्‍कसङ्खाता ये धम्मा सेवितब्बा सेवितब्बसङ्खाता ये धम्मा असेवितब्बा असेवितब्बसङ्खाता ये धम्मा नालमरिया नालमरियसङ्खाता ये धम्मा अलमरिया अलमरियसङ्खाता, त्यास्स धम्मा पञ्‍ञाय वोदिट्ठा होन्ति वोचरिता। इदं वुच्‍चति, भिक्खवे, पञ्‍ञाबलं।
5. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Katamañca, bhikkhave, paññābalaṃ? Ye dhammā kusalā kusalasaṅkhātā ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā. Idaṃ vuccati, bhikkhave, paññābalaṃ.

‘‘कतमञ्‍च , भिक्खवे, वीरियबलं? ये धम्मा अकुसला अकुसलसङ्खाता ये धम्मा सावज्‍जा सावज्‍जसङ्खाता ये धम्मा कण्हा कण्हसङ्खाता ये धम्मा असेवितब्बा असेवितब्बसङ्खाता ये धम्मा नालमरिया नालमरियसङ्खाता, तेसं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। ये धम्मा कुसला कुसलसङ्खाता ये धम्मा अनवज्‍जा अनवज्‍जसङ्खाता ये धम्मा सुक्‍का सुक्‍कसङ्खाता ये धम्मा सेवितब्बा सेवितब्बसङ्खाता ये धम्मा अलमरिया अलमरियसङ्खाता, तेसं धम्मानं पटिलाभाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इदं वुच्‍चति, भिक्खवे, वीरियबलं।
‘‘Katamañca , bhikkhave, vīriyabalaṃ? Ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

‘‘कतमञ्‍च, भिक्खवे, अनवज्‍जबलं? इध, भिक्खवे, अरियसावको अनवज्‍जेन कायकम्मेन समन्‍नागतो होति, अनवज्‍जेन वचीकम्मेन समन्‍नागतो होति, अनवज्‍जेन मनोकम्मेन समन्‍नागतो होति। इदं वुच्‍चति, भिक्खवे, अनवज्‍जबलं।
‘‘Katamañca, bhikkhave, anavajjabalaṃ? Idha, bhikkhave, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati, bhikkhave, anavajjabalaṃ.

‘‘कतमञ्‍च , भिक्खवे, सङ्गाहबलं? चत्तारिमानि, भिक्खवे, सङ्गहवत्थूनि – दानं, पेय्यवज्‍जं, अत्थचरिया, समानत्तता। एतदग्गं, भिक्खवे, दानानं यदिदं धम्मदानं। एतदग्गं, भिक्खवे, पेय्यवज्‍जानं यदिदं अत्थिकस्स ओहितसोतस्स पुनप्पुनं धम्मं देसेति। एतदग्गं, भिक्खवे, अत्थचरियानं यदिदं अस्सद्धं सद्धासम्पदाय समादपेति निवेसेति पतिट्ठापेति, दुस्सीलं सीलसम्पदाय… पे॰… मच्छरिं चागसम्पदाय…पे॰… दुप्पञ्‍ञं पञ्‍ञासम्पदाय समादपेति निवेसेति पतिट्ठापेति। एतदग्गं, भिक्खवे, समानत्ततानं यदिदं सोतापन्‍नो सोतापन्‍नस्स समानत्तो, सकदागामी सकदागामिस्स समानत्तो, अनागामी अनागामिस्स समानत्तो, अरहा अरहतो समानत्तो। इदं वुच्‍चति, भिक्खवे, सङ्गाहबलं। इमानि खो, भिक्खवे, चत्तारि बलानि।
‘‘Katamañca , bhikkhave, saṅgāhabalaṃ? Cattārimāni, bhikkhave, saṅgahavatthūni – dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā. Etadaggaṃ, bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ, bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ, bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaṃ sīlasampadāya… pe… macchariṃ cāgasampadāya…pe… duppaññaṃ paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Etadaggaṃ, bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahā arahato samānatto. Idaṃ vuccati, bhikkhave, saṅgāhabalaṃ. Imāni kho, bhikkhave, cattāri balāni.

‘‘इमेहि खो, भिक्खवे, चतूहि बलेहि समन्‍नागतो अरियसावको पञ्‍च भयानि समतिक्‍कन्तो होति। कतमानि पञ्‍च? आजीविकभयं, असिलोकभयं, परिससारज्‍जभयं, मरणभयं , दुग्गतिभयं। स खो सो, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘नाहं आजीविकभयस्स भायामि। किस्साहं आजीविकभयस्स भायिस्सामि? अत्थि मे चत्तारि बलानि – पञ्‍ञाबलं, वीरियबलं, अनवज्‍जबलं, सङ्गाहबलं। दुप्पञ्‍ञो खो आजीविकभयस्स भायेय्य। कुसीतो आजीविकभयस्स भायेय्य। सावज्‍जकायकम्मन्तवचीकम्मन्तमनोकम्मन्तो आजीविकभयस्स भायेय्य। असङ्गाहको आजीविकभयस्स भायेय्य। नाहं असिलोकभयस्स भायामि…पे॰… नाहं परिससारज्‍जभयस्स भायामि…पे॰… नाहं मरणभयस्स भायामि…पे॰… नाहं दुग्गतिभयस्स भायामि। किस्साहं दुग्गतिभयस्स भायिस्सामि? अत्थि मे चत्तारि बलानि – पञ्‍ञाबलं, वीरियबलं, अनवज्‍जबलं, सङ्गाहबलं। दुप्पञ्‍ञो खो दुग्गतिभयस्स भायेय्य। कुसीतो दुग्गतिभयस्स भायेय्य। सावज्‍जकायकम्मन्तवचीकम्मन्तमनोकम्मन्तो दुग्गतिभयस्स भायेय्य। असङ्गाहको दुग्गतिभयस्स भायेय्य। इमेहि खो, भिक्खवे, चतूहि बलेहि समन्‍नागतो अरियसावको इमानि पञ्‍च भयानि समतिक्‍कन्तो होती’’ति। पञ्‍चमं।
‘‘Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti. Katamāni pañca? Ājīvikabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ , duggatibhayaṃ. Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘nāhaṃ ājīvikabhayassa bhāyāmi. Kissāhaṃ ājīvikabhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya. Kusīto ājīvikabhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto ājīvikabhayassa bhāyeyya. Asaṅgāhako ājīvikabhayassa bhāyeyya. Nāhaṃ asilokabhayassa bhāyāmi…pe… nāhaṃ parisasārajjabhayassa bhāyāmi…pe… nāhaṃ maraṇabhayassa bhāyāmi…pe… nāhaṃ duggatibhayassa bhāyāmi. Kissāhaṃ duggatibhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho duggatibhayassa bhāyeyya. Kusīto duggatibhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto duggatibhayassa bhāyeyya. Asaṅgāhako duggatibhayassa bhāyeyya. Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotī’’ti. Pañcamaṃ.



Tipitaka source 【經源】
तिपिटक (मूल) - सुत्तपिटक - अङ्गुत्तरनिकाय - नवकनिपात - सम्बोधिवग्गो - ५. बलसुत्तं
Tipiṭaka (Mūla) - Suttapiṭaka - Aṅguttaranikāya - Navakanipāta - Sambodhivaggo - 5. Balasuttaṃ





Terjemahan Bahasa Indonesia
English Translation.

No comments:

Post a Comment