Search This Blog

Wednesday, November 6, 2013

पत्तकम्मसुत्तं Pattakammasuttaṃ

पत्तकम्मसुत्तं
【Pattakammasuttaṃ】


६१. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
61. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –


‘‘चत्तारोमे , गहपति, धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं। कतमे चत्तारो? भोगा मे उप्पज्जन्तु सहधम्मेनाति, अयं पठमो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं।
‘‘Cattārome , gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro? Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.


‘‘भोगे लद्धा सहधम्मेन यसो मे आगच्छतु सह ञातीहि सह उपज्झायेहीति, अयं दुतियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं।
‘‘Bhoge laddhā sahadhammena yaso me āgacchatu saha ñātīhi saha upajjhāyehīti, ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.


‘‘भोगे लद्धा सहधम्मेन यसं लद्धा सह ञातीहि सह उपज्झायेहि चिरं जीवामि दीघमायुं पालेमीति, अयं ततियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं।
‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.


‘‘भोगे लद्धा सहधम्मेन यसं लद्धा सह ञातीहि सह उपज्झायेहि चिरं जीवित्वा दीघमायुं पालेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जामीति, अयं चतुत्थो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं। इमे खो, गहपति, चत्तारो धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं।
‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ. Ime kho, gahapati, cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.


‘‘इमेसं खो, गहपति, चतुन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं चत्तारो धम्मा पटिलाभाय संवत्तन्ति। कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा।
‘‘Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.


‘‘कतमा च, गहपति, सद्धासम्पदा? इध, गहपति, अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं बुद्धो भगवा’ति। अयं वुच्चति, गहपति, सद्धासम्पदा।
‘‘Katamā ca, gahapati, saddhāsampadā? Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, gahapati, saddhāsampadā.


‘‘कतमा च, गहपति, सीलसम्पदा? इध, गहपति, अरियसावको पाणातिपाता पटिविरतो होति…पे॰… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति। अयं वुच्चति, गहपति, सीलसम्पदा।
‘‘Katamā ca, gahapati, sīlasampadā? Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, gahapati, sīlasampadā.


‘‘कतमा च, गहपति, चागसम्पदा? इध, गहपति, अरियसावको विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोसग्गरतो याचयोगो दानसंविभागरतो। अयं वुच्चति, गहपति, चागसम्पदा।
‘‘Katamā ca, gahapati, cāgasampadā? Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, gahapati, cāgasampadā.


‘‘कतमा च, गहपति, पञ्ञासम्पदा? अभिज्झाविसमलोभाभिभूतेन , गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति।
‘‘Katamā ca, gahapati, paññāsampadā? Abhijjhāvisamalobhābhibhūtena , gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti.

अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति।
Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

ब्यापादाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति।
Byāpādābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti.

अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति।
Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

थिनमिद्धाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति किच्चं अपराधेति।
Thinamiddhābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti.

अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति।
Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.


उद्धच्चकुक्कुच्चाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति।
Uddhaccakukkuccābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti.

अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति। विचिकिच्छाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति। अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति।
Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

‘‘स खो सो, गहपति, अरियसावको अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति, इति विदित्वा अभिज्झाविसमलोभं चित्तस्स उपक्किलेसं पजहति। ब्यापादो चित्तस्स उपक्किलेसोति, इति विदित्वा ब्यापादं चित्तस्स उपक्किलेसं पजहति। थिनमिद्धं चित्तस्स उपक्किलेसोति, इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसं पजहति। उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति, इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसं पजहति। विचिकिच्छा चित्तस्स उपक्किलेसोति, इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहति।
‘‘Sa kho so, gahapati, ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati.

‘‘यतो च खो, गहपति, अरियसावकस्स अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति, इति विदित्वा अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो पहीनो होति। ब्यापादो चित्तस्स उपक्किलेसोति, इति विदित्वा ब्यापादो चित्तस्स उपक्किलेसो पहीनो होति। थिनमिद्धं चित्तस्स उपक्किलेसोति, इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसो पहीनो होति। उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति, इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसो पहीनो होति। विचिकिच्छा चित्तस्स उपक्किलेसोति, इति विदित्वा विचिकिच्छा चित्तस्स उपक्किलेसो पहीनो होति। अयं वुच्चति, गहपति, अरियसावको महापञ्ञो पुथुपञ्ञो आपातदसो [आपाथदसो (सी॰ स्या॰ कं॰ पी॰)] पञ्ञासम्पन्नो [हासपञ्ञो (क॰)]। अयं वुच्चति, गहपति , पञ्ञासम्पदा। इमेसं खो, गहपति, चतुन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं इमे चत्तारो धम्मा पटिलाभाय संवत्तन्ति।
‘‘Yato ca kho, gahapati, ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti. Byāpādo cittassa upakkilesoti, iti viditvā byāpādo cittassa upakkileso pahīno hoti. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkileso pahīno hoti. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīno hoti. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti. Ayaṃ vuccati, gahapati, ariyasāvako mahāpañño puthupañño āpātadaso [āpāthadaso (sī. syā. kaṃ. pī.)] paññāsampanno [hāsapañño (ka.)]. Ayaṃ vuccati, gahapati , paññāsampadā. Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.

‘‘स खो सो, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि चत्तारि पत्तकम्मानि कत्ता होति। कतमानि चत्तारि? इध गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि अत्तानं सुखेति पीणेति सम्मा सुखं परिहरति। मातापितरो सुखेति पीणेति सम्मा सुखं परिहरति। पुत्तदारदासकम्मकरपोरिसे सुखेति पीणेति सम्मा सुखं परिहरति। मित्तामच्चे सुखेति पीणेति सम्मा सुखं परिहरति। इदमस्स पठमं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं।
‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti. Katamāni cattāri? Idha gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati. Mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati. Mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि या ता होन्ति आपदा अग्गितो वा उदकतो वा राजतो वा चोरतो वा अप्पियतो वा दायादतो [अ॰ नि॰ ५.४१], तथारूपासु आपदासु परियोधाय संवत्तति। सोत्थिं अत्तानं करोति। इदमस्स दुतियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं।
‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato [a. ni. 5.41], tathārūpāsu āpadāsu pariyodhāya saṃvattati. Sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि पञ्चबलिं कत्ता होति – ञातिबलिं, अतिथिबलिं, पुब्बपेतबलिं, राजबलिं, देवताबलिं। इदमस्स ततियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं।
‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañcabaliṃ kattā hoti – ñātibaliṃ, atithibaliṃ, pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि ये ते समणब्राह्मणा मदप्पमादा पटिविरता खन्तिसोरच्चे निविट्ठा एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति, तथारूपेसु समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । इदमस्स चतुत्थं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं।
‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘स खो सो, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि इमानि चत्तारि पत्तकम्मानि कत्ता होति। यस्स कस्सचि, गहपति, अञ्ञत्र इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति, इमे वुच्चन्ति, गहपति, भोगा अट्ठानगता अपत्तगता अनायतनसो परिभुत्ता। यस्स कस्सचि, गहपति, इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति, इमे वुच्चन्ति, गहपति, भोगा ठानगता पत्तगता आयतनसो परिभुत्ता’’ति।
‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci, gahapati, aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci, gahapati, imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā ṭhānagatā pattagatā āyatanaso paribhuttā’’ti.

‘‘भुत्ता भोगा भता भच्चा, वितिण्णा आपदासु मे।
उद्धग्गा दक्खिणा दिन्ना, अथो पञ्चबली कता।
उपट्ठिता सीलवन्तो, सञ्ञता ब्रह्मचारयो॥
‘‘Bhuttā bhogā bhatā bhaccā bhaṭā bhaccā, vitiṇṇā āpadāsu me;
Uddhaggā dakkhiṇā dinnā, atho pañcabalī katā;
Upaṭṭhitā sīlavanto, saññatā brahmacārayo.

‘‘यदत्थं भोगं इच्छेय्य, पण्डितो घरमावसं।
सो मे अत्थो अनुप्पत्तो, कतं अननुतापियं॥
‘‘Yadatthaṃ bhogaṃ iccheyya, paṇḍito gharamāvasaṃ;
So me attho anuppatto, kataṃ ananutāpiyaṃ.

‘‘एतं अनुस्सरं मच्चो, अरियधम्मे ठितो नरो।
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥ पठमं।
‘‘Etaṃ anussaraṃ macco, ariyadhamme ṭhito naro;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. paṭhamaṃ;



Tipitaka source 【經源】:
तिपिटक - सुत्तपिटक - अङ्गुत्तरनिकाय - चतुक्कनिपात - पत्तकम्मवग्गो - १. पत्तकम्मसुत्तं
Tipiṭaka - Suttapiṭaka - Aṅguttaranikāya – Catukkanipāta – Pattakammavaggo - Pattakammasuttaṃ
三藏經 – 藏經 - 增一尼迦耶 – 第四集 - 適切業品 -適切業經
大藏经 – 藏经 - 增支部 【阿含经】 – 第四集 - 适切业品 -适切业经


Terjemahan bahasa Indonesia, tekan disini.
English translation, Please click here.
中文翻譯,請按這裏。

No comments:

Post a Comment