Search This Blog

Saturday, October 19, 2013

महाहत्थिपदोपमसुत्तं Mahā-hatthipadopama-suttaṃ

महाहत्थिपदोपमसुत्तं
Mahāhatthipadopamasuttaṃ


३००. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच – ‘‘सेय्यथापि, आवुसो, यानि कानिचि जङ्गलानं पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन; एवमेव खो, आवुसो, ये केचि कुसला धम्मा सब्बेते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ति। कतमेसु चतूसु? दुक्खे अरियसच्चे , दुक्खसमुदये अरियसच्चे, दुक्खनिरोधे अरियसच्चे, दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे’’।
300. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca – ‘‘seyyathāpi, āvuso, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena; evameva kho, āvuso, ye keci kusalā dhammā sabbete catūsu ariyasaccesu saṅgahaṃ gacchanti. Katamesu catūsu? Dukkhe ariyasacce , dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce’’.

३०१. ‘‘कतमञ्चावुसो, दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, यम्पिच्छं न लभति तम्पि दुक्खं; संखित्तेन, पञ्चुपादानक्खन्धा दुक्खा। कतमे चावुसो, पञ्चुपादानक्खन्धा? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो।
‘‘कतमो चावुसो, रूपुपादानक्खन्धो? चत्तारि च महाभूतानि, चतुन्नञ्च महाभूतानं उपादाय रूपं।
‘‘कतमा चावुसो, चत्तारो महाभूता? पथवीधातु, आपोधातु , तेजोधातु, वायोधातु।
301. ‘‘Katamañcāvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ; saṃkhittena, pañcupādānakkhandhā dukkhā. Katame cāvuso, pañcupādānakkhandhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.
‘‘Katamo cāvuso, rūpupādānakkhandho? Cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāya rūpaṃ.
‘‘Katamā cāvuso, cattāro mahābhūtā? Pathavīdhātu, āpodhātu , tejodhātu, vāyodhātu.


३०२. ‘‘कतमा चावुसो, पथवीधातु? पथवीधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा चावुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं, सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं। अयं वुच्चतावुसो, अज्झत्तिका पथवीधातु। या चेव खो पन अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातु, पथवीधातुरेवेसा। ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति।
302. ‘‘Katamā cāvuso, pathavīdhātu? Pathavīdhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ – kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Ayaṃ vuccatāvuso, ajjhattikā pathavīdhātu. Yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा आपोधातु पकुप्पति [पथवीधातु पकुप्पति (क॰)]। अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होति। तस्सा हि नाम, आवुसो, बाहिराय पथवीधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति। किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति।
‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā āpodhātu pakuppati [pathavīdhātu pakuppati (ka.)]. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hoti. Tassā hi nāma, āvuso, bāhirāya pathavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.

‘‘तञ्चे, आवुसो, भिक्खुं परे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति, सो एवं पजानाति – ‘उप्पन्ना खो मे अयं सोतसम्फस्सजा दुक्खवेदना । सा च खो पटिच्च, नो अपटिच्च। किं पटिच्च? फस्सं पटिच्च’। सो [सोपिखो (स्या॰), सोपि (क॰)] फस्सो अनिच्चोति पस्सति, वेदना अनिच्चाति पस्सति, सञ्ञा अनिच्चाति पस्सति, सङ्खारा अनिच्चाति पस्सति, विञ्ञाणं अनिच्चन्ति पस्सति। तस्स धातारम्मणमेव चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति।
‘‘Tañce, āvuso, bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti – ‘uppannā kho me ayaṃ sotasamphassajā dukkhavedanā . Sā ca kho paṭicca, no apaṭicca. Kiṃ paṭicca? Phassaṃ paṭicca’. So [sopikho (syā.), sopi (ka.)] phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṃ aniccanti passati. Tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.


‘‘तञ्चे, आवुसो, भिक्खुं परे अनिट्ठेहि अकन्तेहि अमनापेहि समुदाचरन्ति – पाणिसम्फस्सेनपि लेड्डुसम्फस्सेनपि दण्डसम्फस्सेनपि सत्थसम्फस्सेनपि। सो एवं पजानाति – ‘तथाभूतो खो अयं कायो यथाभूतस्मिं काये पाणिसम्फस्सापि कमन्ति, लेड्डुसम्फस्सापि कमन्ति, दण्डसम्फस्सापि कमन्ति, सत्थसम्फस्सापि कमन्ति। वुत्तं खो पनेतं भगवता ककचूपमोवादे – ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य न मे सो तेन सासनकरो’’ति। आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं। कामं दानि इमस्मिं काये पाणिसम्फस्सापि कमन्तु, लेड्डुसम्फस्सापि कमन्तु, दण्डसम्फस्सापि कमन्तु, सत्थसम्फस्सापि कमन्तु, करीयति हिदं बुद्धानं सासन’न्ति।
‘‘Tañce, āvuso, bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti – pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaṃ pajānāti – ‘tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde – ‘‘ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro’’ti. Āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaṃ buddhānaṃ sāsana’nti.


‘‘तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाति। सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं, यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति। सेय्यथापि, आवुसो, सुणिसा ससुरं दिस्वा संविज्जति संवेगं आपज्जति; एवमेव खो, आवुसो, तस्स चे भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाति, सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं, यस्स मे एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति। तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति।
‘‘Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Seyyathāpi, āvuso, suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati; evameva kho, āvuso, tassa ce bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

३०३. ‘‘कतमा चावुसो, आपोधातु? आपोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा चावुसो अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं, सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका आपोधातु। या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु, आपोधातुरेवेसा। ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति।
303. ‘‘Katamā cāvuso, āpodhātu?
Āpodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathidaṃ – pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.


‘‘होति खो सो, आवुसो, समयो यं बाहिरा आपोधातु पकुप्पति। सा गामम्पि वहति, निगमम्पि वहति, नगरम्पि वहति, जनपदम्पि वहति, जनपदपदेसम्पि वहति। होति खो सो, आवुसो, समयो यं महासमुद्दे योजनसतिकानिपि उदकानि ओगच्छन्ति, द्वियोजनसतिकानिपि उदकानि ओगच्छन्ति, तियोजनसतिकानिपि उदकानि ओगच्छन्ति, चतुयोजनसतिकानिपि उदकानि ओगच्छन्ति, पञ्चयोजनसतिकानिपि उदकानि ओगच्छन्ति, छयोजनसतिकानिपि उदकानि ओगच्छन्ति, सत्तयोजनसतिकानिपि उदकानि ओगच्छन्ति। होति खो सो, आवुसो, समयो यं महासमुद्दे सत्ततालम्पि उदकं सण्ठाति, छत्तालम्पि उदकं सण्ठाति, पञ्चतालम्पि उदकं सण्ठाति, चतुत्तालम्पि उदकं सण्ठाति, तितालम्पि उदकं सण्ठाति, द्वितालम्पि उदकं सण्ठाति, तालमत्तम्पि [तालंपि (सी॰)] उदकं सण्ठाति। होति खो सो, आवुसो, समयो यं महासमुद्दे सत्तपोरिसम्पि उदकं सण्ठाति, छप्पोरिसम्पि उदकं सण्ठाति, पञ्चपोरिसम्पि उदकं सण्ठाति, चतुप्पोरिसम्पि उदकं सण्ठाति, तिपोरिसम्पि उदकं सण्ठाति, द्विपोरिसम्पि उदकं सण्ठाति, पोरिसमत्तम्पि [पोरिसंपि (सी॰)] उदकं सण्ठाति। होति खो सो, आवुसो, समयो यं महासमुद्दे अड्ढपोरिसम्पि उदकं सण्ठाति, कटिमत्तम्पि उदकं सण्ठाति, जाणुकमत्तम्पि उदकं सण्ठाति, गोप्फकमत्तम्पि उदकं सण्ठाति। होति खो सो, आवुसो, समयो, यं महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति। तस्सा हि नाम, आवुसो, बाहिराय आपोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति। किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मीति’ वा? अथ ख्वास्स नोतेवेत्थ होति…पे॰… तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति। सो तेन अत्तमनो होति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति।
‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā āpodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so, āvuso, samayo yaṃ mahāsamudde yojanasatikānipi udakāni ogacchanti, dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde sattatālampi udakaṃ saṇṭhāti, chattālampi udakaṃ saṇṭhāti, pañcatālampi udakaṃ saṇṭhāti, catuttālampi udakaṃ saṇṭhāti, titālampi udakaṃ saṇṭhāti, dvitālampi udakaṃ saṇṭhāti, tālamattampi [tālaṃpi (sī.)] udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde sattaporisampi udakaṃ saṇṭhāti, chapporisampi udakaṃ saṇṭhāti, pañcaporisampi udakaṃ saṇṭhāti, catupporisampi udakaṃ saṇṭhāti, tiporisampi udakaṃ saṇṭhāti, dviporisampi udakaṃ saṇṭhāti, porisamattampi [porisaṃpi (sī.)] udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde aḍḍhaporisampi udakaṃ saṇṭhāti, kaṭimattampi udakaṃ saṇṭhāti, jāṇukamattampi udakaṃ saṇṭhāti, gopphakamattampi udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo, yaṃ mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti. Tassā hi nāma, āvuso, bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmīti’ vā? Atha khvāssa notevettha hoti…pe… tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti. So tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

३०४. ‘‘कतमा चावुसो, तेजोधातु? तेजोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा चावुसो, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका तेजोधातु। या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तेजोधातुरेवेसा। ‘तं नेतं मम , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति।
304. ‘‘Katamā cāvuso, tejodhātu? Tejodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. ‘Taṃ netaṃ mama , nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा तेजोधातु पकुप्पति। सा गामम्पि दहति, निगमम्पि दहति, नगरम्पि दहति, जनपदम्पि दहति, जनपदपदेसम्पि दहति। सा हरितन्तं वा पन्थन्तं वा सेलन्तं वा उदकन्तं वा रमणीयं वा भूमिभागं आगम्म अनाहारा निब्बायति। होति खो सो, आवुसो, समयो यं कुक्कुटपत्तेनपि न्हारुदद्दुलेनपि अग्गिं गवेसन्ति । तस्सा हि नाम, आवुसो, बाहिराय तेजोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति। किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति…पे॰… तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति।
‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā tejodhātu pakuppati. Sā gāmampi dahati, nigamampi dahati, nagarampi dahati, janapadampi dahati, janapadapadesampi dahati. Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. Hoti kho so, āvuso, samayo yaṃ kukkuṭapattenapi nhārudaddulenapi aggiṃ gavesanti . Tassā hi nāma, āvuso, bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti…pe… tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

३०५. ‘‘कतमा चावुसो, वायोधातु? वायोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा चावुसो, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया [कोट्ठसया (सी॰ पी॰)] वाता, अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो इति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका वायोधातु। या चेव खो पन अज्झत्तिका वायोधातु, या च बाहिरा वायोधातु, वायोधातुरेवेसा। ‘तं नेतं मम नेसोहमस्मि न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति वायोधातुया चित्तं विराजेति।
305. ‘‘Katamā cāvuso, vāyodhātu? Vāyodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu, vāyodhāturevesā. ‘Taṃ netaṃ mama nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा वायोधातु पकुप्पति। सा गामम्पि वहति, निगमम्पि वहति, नगरम्पि वहति, जनपदम्पि वहति, जनपदपदेसम्पि वहति। होति खो सो, आवुसो, समयो यं गिम्हानं पच्छिमे मासे तालवण्टेनपि विधूपनेनपि वातं परियेसन्ति, ओस्सवनेपि तिणानि न इच्छन्ति। तस्सा हि नाम, आवुसो, बाहिराय वायोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति। किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति।
‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā vāyodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so, āvuso, samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṃ pariyesanti, ossavanepi tiṇāni na icchanti. Tassā hi nāma, āvuso, bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.

‘‘तञ्चे, आवुसो, भिक्खुं परे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति। सो एवं पजानाति, उप्पन्ना खो मे अयं सोतसम्फस्सजा दुक्खा वेदना। सा च खो पटिच्च, नो अपटिच्च। किं पटिच्च? फस्सं पटिच्च। सोपि फस्सो अनिच्चोति पस्सति, वेदना अनिच्चाति पस्सति , सञ्ञा अनिच्चाति पस्सति, सङ्खारा अनिच्चाति पस्सति, विञ्ञाणं अनिच्चन्ति पस्सति। तस्स धातारम्मणमेव चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति।
‘‘Tañce, āvuso, bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti. So evaṃ pajānāti, uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā. Sā ca kho paṭicca, no apaṭicca. Kiṃ paṭicca? Phassaṃ paṭicca. Sopi phasso aniccoti passati, vedanā aniccāti passati , saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṃ aniccanti passati. Tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.

‘‘तञ्चे, आवुसो, भिक्खुं परे अनिट्ठेहि अकन्तेहि अमनापेहि समुदाचरन्ति, पाणिसम्फस्सेनपि लेड्डुसम्फस्सेनपि दण्डसम्फस्सेनपि सत्थसम्फस्सेनपि। सो एवं पजानाति ‘तथाभूतो खो अयं कायो यथाभूतस्मिं काये पाणिसम्फस्सापि कमन्ति, लेड्डुसम्फस्सापि कमन्ति, दण्डसम्फस्सापि कमन्ति, सत्थसम्फस्सापि कमन्ति। वुत्तं खो पनेतं भगवता ककचूपमोवादे ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं। तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति। आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं। कामं दानि इमस्मिं काये पाणिसम्फस्सापि कमन्तु, लेड्डुसम्फस्सापि कमन्तु, दण्डसम्फस्सापि कमन्तु, सत्थसम्फस्सापि कमन्तु। करीयति हिदं बुद्धानं सासन’न्ति।
‘‘Tañce, āvuso, bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaṃ pajānāti ‘tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde ‘‘ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ. Tatrāpi yo mano padūseyya, na me so tena sāsanakaro’’ti. Āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu. Karīyati hidaṃ buddhānaṃ sāsana’nti.

‘‘तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाति। सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं। यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाती’ति। सेय्यथापि, आवुसो, सुणिसा ससुरं दिस्वा संविज्जति संवेगं आपज्जति; एवमेव खो, आवुसो, तस्स चे भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाति। सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं। यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति। तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति।
‘‘Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātī’ti. Seyyathāpi, āvuso, suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati; evameva kho, āvuso, tassa ce bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.


३०६. ‘‘सेय्यथापि, आवुसो, कट्ठञ्च पटिच्च वल्लिञ्च पटिच्च तिणञ्च पटिच्च मत्तिकञ्च पटिच्च आकासो परिवारितो अगारं त्वेव सङ्खं गच्छति; एवमेव खो, आवुसो, अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपं त्वेव सङ्खं गच्छति। अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा न आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति। अज्झत्तिकञ्चेव [अज्झत्तिकञ्चे (सी॰ स्या॰ पी॰), अज्झत्तिकञ्चेपि (?)], आवुसो, चक्खुं अपरिभिन्नं होति बाहिरा च रूपा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति। यतो च खो, आवुसो, अज्झत्तिकञ्चेव चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति। एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होति। यं तथाभूतस्स रूपं तं रूपुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स वेदना सा वेदनुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स सञ्ञा सा सञ्ञुपादानक्खन्धे सङ्गहं गच्छति, ये तथाभूतस्स सङ्खारा ते सङ्खारुपादानक्खन्धे सङ्गहं गच्छन्ति, यं तथाभूतस्स विञ्ञाणं तं विञ्ञाणुपादानक्खन्धे सङ्गहं गच्छति।
306. ‘‘Seyyathāpi, āvuso, kaṭṭhañca paṭicca valliñca paṭicca tiṇañca paṭicca mattikañca paṭicca ākāso parivārito agāraṃ tveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpaṃ tveva saṅkhaṃ gacchati. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañceva [ajjhattikañce (sī. syā. pī.), ajjhattikañcepi (?)], āvuso, cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati.

‘‘सो एवं पजानाति – ‘एवञ्हि किर इमेसं पञ्चन्नं उपादानक्खन्धानं सङ्गहो सन्निपातो समवायो होति। वुत्तं खो पनेतं भगवता – ‘यो पटिच्चसमुप्पादं पस्सति सो धम्मं पस्सति; यो धम्मं पस्सति सो पटिच्चसमुप्पादं पस्सतीति। पटिच्चसमुप्पन्ना खो पनिमे यदिदं पञ्चुपादानक्खन्धा। यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानं सो दुक्खसमुदयो। यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दरागविनयो छन्दरागप्पहानं, सो दुक्खनिरोधो’ति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति।
‘‘So evaṃ pajānāti – ‘evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā – ‘yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ, so dukkhanirodho’ti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

‘‘अज्झत्तिकञ्चेव, आवुसो, सोतं अपरिभिन्नं होति…पे॰… घानं अपरिभिन्नं होति… जिव्हा अपरिभिन्ना होति… कायो अपरिभिन्नो होति… मनो अपरिभिन्नो होति, बाहिरा च धम्मा न आपाथं आगच्छन्ति नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति।
‘‘Ajjhattikañceva, āvuso, sotaṃ aparibhinnaṃ hoti…pe… ghānaṃ aparibhinnaṃ hoti… jivhā aparibhinnā hoti… kāyo aparibhinno hoti… mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.

अज्झत्तिको चेव, आवुसो, मनो अपरिभिन्नो होति, बाहिरा च धम्मा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति। यतो च खो, आवुसो, अज्झत्तिको चेव मनो अपरिभिन्नो होति, बाहिरा च धम्मा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होति।
Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattiko ceva mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti.

यं तथाभूतस्स रूपं तं रूपुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स वेदना सा वेदनुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स सञ्ञा सा सञ्ञुपादानक्खन्धे सङ्गहं गच्छति, ये तथाभूतस्स सङ्खारा ते सङ्खारुपादानक्खन्धे सङ्गहं गच्छन्ति, यं तथाभूतस्स विञ्ञाणं तं विञ्ञाणुपादानक्खन्धे सङ्गहं गच्छति।
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati.


सो एवं पजानाति – ‘एवञ्हि किर इमेसं पञ्चन्नं उपादानक्खन्धानं सङ्गहो सन्निपातो समवायो होति। वुत्तं खो पनेतं भगवता – ‘‘यो पटिच्चसमुप्पादं पस्सति सो धम्मं पस्सति; यो धम्मं पस्सति सो पटिच्चसमुप्पादं पस्सती’’ति। पटिच्चसमुप्पन्ना खो पनिमे यदिदं पञ्चुपादानक्खन्धा। यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानं सो दुक्खसमुदयो। यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दरागविनयो छन्दरागप्पहानं सो दुक्खनिरोधो’ति। एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होती’’ति।
So evaṃ pajānāti – ‘evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā – ‘‘yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatī’’ti. Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho’ti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hotī’’ti.

इदमवोच आयस्मा सारिपुत्तो। अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति।

Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

महाहत्थिपदोपमसुत्तं निट्ठितं अट्ठमं।
Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.


Tipitaka Source 【經源】
तिपिटक - सुत्तपिटक - मज्झिमनिकाय - मूलपण्णासपाळि - ओपम्मवग्गो – महाहत्थिपदोपमसुत्तं
Tipiṭaka - suttapiṭaka - majjhimanikāya - mūlapaṇṇāsapāḷi - ōpammavaggō - mahāhatthipadōpamasuttaṁ
三藏經 – 藏經 – 中尼迦耶 – 根本五十經編 – 譬喻法品 – 大象跡喻經
大藏经 – 藏经 – 中部經 – 根本五十经集 – 譬喻法品 – 大象迹喻经


Bahasa Indonesia 【印尼文】 silakan klik disini.
English 【英文】please click here.
中文翻譯,請按這裡

No comments:

Post a Comment