Search This Blog

Tuesday, October 15, 2013

खन्तीवादीजातकं - Khantī vādī jātakaṃ

कस्सपमन्दियजातकं दुतियं।
Kassapamandiyajātakaṃ dutiyaṃ.


३१३. खन्तीवादीजातकं (४-२-३)
313. Khantīvādījātakaṃ (4-2-3)

यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि।
तस्स कुज्झ महावीर, मा रट्ठं विनसा इदं॥
Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;
Tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā idaṃ.

यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि।
चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसा॥
Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;
Ciraṃ jīvatu so rājā, na hi kujjhanti mādisā.

अहू अतीतमद्धानं, समणो खन्तिदीपनो।
तं खन्तियायेव ठितं, कासिराजा अछेदयि॥
Ahū atītamaddhānaṃ, samaṇo khantidīpano;
Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayi.

तस्स कम्म फरुसस्स, विपाको कटुको अहु।
यं कासिराजा वेदेसि, निरयम्हि समप्पितोति॥
Tassa kamma pharusassa, vipāko kaṭuko ahu;
Yaṃ kāsirājā vedesi, nirayamhi samappitoti.



Source 【經源】:
तिपिटक - सुत्तपिटक - खुद्दकनिकाय - जातक १ - चतुक्कनिपातो - ३१३. खन्तीवादीजातकं (४-२-३)
Tipiṭaka - Suttapiṭaka - Khuddakanikāya - Jātaka 1 - Catukkanipāto - 313. Khantīvādījātakaṃ (4-2-3)
三藏經 – 藏經 – 小尼迦耶 – 本生經 – 第四集經 – 313忍辱行者經
大藏经 – 藏经 – 小部经 – 本生经 – 第四章 – 313堪忍宗本生经


“Word bank 【Pali – English – Mandarin】”

Yo = who, he who, whoever 【誰是,任何人】
Me = to me 【給我】
Hatthe – hattha = [m.] the hand 【手】
ca ... ca = either do this or that; or 【又...又; 這個或那個; 或者】
pāde – pāda = foot, feet 【腳】
kaṇṇa = ear 【耳朵】
nāsañca – nāsana = destroy / kill, to damage or ruin 【損壞,損害;殺害】
chedayi – cheda = [m.] cutting off; severance. 【割掉,割斷】
Ciraṃ = [adv] (for) a long time. 【長久】
Rājā from the word [rāj = “ditti” means splendour] = king,a ruling potentate.【國王,皇帝】
So – sa – ta = he / this or that person 【這、那個人; 彼】
Jīvatu = longlive! Have longevity life. 【長壽,長命】
Na hi = certainly not 【絕對不會,一定不】
Kujjhanta = [pr.p. of kujjhati] being angry 【生氣;嗔怒;被氣】






Terjemahan Bahasa Indonesia, silakan klik disini 【印尼文】
English translation, please click here 【英文】
中文翻譯,請按這裡

No comments:

Post a Comment