Search This Blog

Wednesday, May 29, 2013

सुभसुत्तन्तिपि वुच्चति - subhasuttantipi vuccati

चूळकम्मविभङ्गसुत्तं
Cūḷakammavibhaṅgasuttaṃ



२८९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने, अनाथपिण्डिकस्स आरामे। अथ खो सुभो माणवो तोदेय्यपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच –
289. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane, anāthapiṇḍikassa ārāme. Atha kho subho māṇavo todeyyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca –


‘‘को नु खो, भो गोतम, हेतु को पच्चयो येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनप्पणीतता? दिस्सन्ति हि, भो गोतम, मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका; दिस्सन्ति बव्हाबाधा [बह्वाबाधा (स्या॰ कं॰ क॰)], दिस्सन्ति अप्पाबाधा; दिस्सन्ति दुब्बण्णा, दिस्सन्ति वण्णवन्तो; दिस्सन्ति अप्पेसक्खा, दिस्सन्ति महेसक्खा; दिस्सन्ति अप्पभोगा, दिस्सन्ति महाभोगा; दिस्सन्ति नीचकुलीना, दिस्सन्ति उच्चाकुलीना; दिस्सन्ति दुप्पञ्ञा, दिस्सन्ति पञ्ञवन्तो [पञ्ञावन्तो (सी॰ पी॰)] । को नु खो, भो गोतम, हेतु को पच्चयो येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनप्पणीतता’’ति?
‘‘Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā? Dissanti hi, bho gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā [bahvābādhā (syā. kaṃ. ka.)], dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcakulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññavanto [paññāvanto (sī. pī.)]. Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā’’ti?

‘‘कम्मस्सका , माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू [कम्मयोनि कम्मबन्धु (सी॰)] कम्मप्पटिसरणा। कम्मं सत्ते विभजति यदिदं – हीनप्पणीततायाति। न खो अहं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं आजानामि। साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अहं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं आजानेय्य’’न्ति।
‘‘Kammassakā , māṇava, sattā kammadāyādā kammayonī kammabandhū [kammayoni kammabandhu (sī.)] kammappaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ – hīnappaṇītatāyāti. Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyya’’nti.

२९०. ‘‘तेन हि, माणव, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो सुभो माणवो तोदेय्यपुत्तो भगवतो पच्चस्सोसि। भगवा एतदवोच –
290. ‘‘Tena hi, māṇava, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho subho māṇavo todeyyaputto bhagavato paccassosi. Bhagavā etadavoca –

‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा पाणातिपाती होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु [सब्बपाणभूतेसु (सी॰ क॰)]। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन [समादिण्णेन (पी॰ क॰)] कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पायुको होति। अप्पायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – पाणातिपाती होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु।
‘‘Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu [sabbapāṇabhūtesu (sī. ka.)]. So tena kammena evaṃ samattena evaṃ samādinnena [samādiṇṇena (pī. ka.)] kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appāyuko hoti. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दीघायुको होति। दीघायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dīghāyuko hoti. Dīghāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

२९१. ‘‘इध , माणव, एकच्चो इत्थी वा पुरिसो वा सत्तानं विहेठकजातिको होति, पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति बव्हाबाधो होति। बव्हाबाधसंवत्तनिका एसा, माणव, पटिपदा यदिदं – सत्तानं विहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा।
291. ‘‘Idha , māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti, pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati bavhābādho hoti. Bavhābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा सत्तानं अविहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पाबाधो होति। अप्पाबाधसंवत्तनिका एसा, माणव, पटिपदा यदिदं – सत्तानं अविहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appābādho hoti. Appābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

२९२. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा कोधनो होति उपायासबहुलो। अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतिट्ठीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दुब्बण्णो होति। दुब्बण्णसंवत्तनिका एसा, माणव, पटिपदा यदिदं – कोधनो होति उपायासबहुलो; अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतिट्ठीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति।
292. ‘‘Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo. Appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – kodhano hoti upāyāsabahulo; appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अक्कोधनो होति अनुपायासबहुलो; बहुम्पि वुत्तो समानो नाभिसज्जति न कुप्पति न ब्यापज्जति न पतिट्ठीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति पासादिको होति। पासादिकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – अक्कोधनो होति अनुपायासबहुलो; बहुम्पि वुत्तो समानो नाभिसज्जति न कुप्पति न ब्यापज्जति न पतिट्ठीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti.

२९३. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा इस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पेसक्खो होति। अप्पेसक्खसंवत्तनिका एसा, माणव, पटिपदा यदिदं – इस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति।
293. ‘‘Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अनिस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महेसक्खो होति। महेसक्खसंवत्तनिका एसा, माणव , पटिपदा यदिदं – अनिस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṃvattanikā esā, māṇava , paṭipadā yadidaṃ – anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati.

२९४. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पभोगो होति। अप्पभोगसंवत्तनिका एसा, माणव, पटिपदा यदिदं – न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
294. ‘‘Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appabhogo hoti. Appabhogasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महाभोगो होति। महाभोगसंवत्तनिका एसा, माणव, पटिपदा यदिदं – दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahābhogo hoti. Mahābhogasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

२९५. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा थद्धो होति अतिमानी – अभिवादेतब्बं न अभिवादेति, पच्चुट्ठातब्बं न पच्चुट्ठेति, आसनारहस्स न आसनं देति, मग्गारहस्स न मग्गं देति, सक्कातब्बं न सक्करोति, गरुकातब्बं न गरुकरोति, मानेतब्बं न मानेति, पूजेतब्बं न पूजेति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति नीचकुलीनो होति। नीचकुलीनसंवत्तनिका एसा, माणव, पटिपदा यदिदं – थद्धो होति अतिमानी; अभिवादेतब्बं न अभिवादेति, पच्चुट्ठातब्बं न पच्चुट्ठेति, आसनारहस्स न आसनं देति, मग्गारहस्स न मग्गं देति, सक्कातब्बं न सक्करोति, गरुकातब्बं न गरुकरोति, मानेतब्बं न मानेति, पूजेतब्बं न पूजेति।
295. ‘‘Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī – abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati nīcakulīno hoti. Nīcakulīnasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – thaddho hoti atimānī; abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti.

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अत्थद्धो होति अनतिमानी; अभिवादेतब्बं अभिवादेति, पच्चुट्ठातब्बं पच्चुट्ठेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति उच्चाकुलीनो होति। उच्चाकुलीनसंवत्तनिका एसा, माणव, पटिपदा यदिदं – अत्थद्धो होति अनतिमानी; अभिवादेतब्बं अभिवादेति, पच्चुट्ठातब्बं पच्चुट्ठेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति।
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati uccākulīno hoti. Uccākulīnasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti.

२९६. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा समणं वा ब्राह्मणं वा उपसङ्कमित्वा न परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’ति? सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दुप्पञ्ञो होति। दुप्पञ्ञसंवत्तनिका एसा, माणव, पटिपदा यदिदं – समणं वा ब्राह्मणं वा उपसङ्कमित्वा न परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं ; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’’’ति?
296. ‘‘Idha, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti – ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati duppañño hoti. Duppaññasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti – ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’’’ti?

‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा समणं वा ब्राह्मणं वा उपसङ्कमित्वा परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’ति? सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महापञ्ञो होति। महापञ्ञसंवत्तनिका एसा, माणव, पटिपदा यदिदं – समणं वा ब्राह्मणं वा उपसङ्कमित्वा परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं , किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’’’ति?
‘‘Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti – ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahāpañño hoti. Mahāpaññasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ – samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti – ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ , kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’’’ti?

२९७. ‘‘इति खो, माणव, अप्पायुकसंवत्तनिका पटिपदा अप्पायुकत्तं उपनेति, दीघायुकसंवत्तनिका पटिपदा दीघायुकत्तं उपनेति; बव्हाबाधसंवत्तनिका पटिपदा बव्हाबाधत्तं उपनेति, अप्पाबाधसंवत्तनिका पटिपदा अप्पाबाधत्तं उपनेति; दुब्बण्णसंवत्तनिका पटिपदा दुब्बण्णत्तं उपनेति, पासादिकसंवत्तनिका पटिपदा पासादिकत्तं उपनेति; अप्पेसक्खसंवत्तनिका पटिपदा अप्पेसक्खत्तं उपनेति, महेसक्खसंवत्तनिका पटिपदा महेसक्खत्तं उपनेति; अप्पभोगसंवत्तनिका पटिपदा अप्पभोगत्तं उपनेति, महाभोगसंवत्तनिका पटिपदा महाभोगत्तं उपनेति; नीचकुलीनसंवत्तनिका पटिपदा नीचकुलीनत्तं उपनेति, उच्चाकुलीनसंवत्तनिका पटिपदा उच्चाकुलीनत्तं उपनेति; दुप्पञ्ञसंवत्तनिका पटिपदा दुप्पञ्ञत्तं उपनेति, महापञ्ञसंवत्तनिका पटिपदा महापञ्ञत्तं उपनेति। कम्मस्सका, माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मप्पटिसरणा। कम्मं सत्ते विभजति यदिदं – हीनप्पणीतताया’’ति।
297. ‘‘Iti kho, māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti, dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti; bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti, appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti; dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti, pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti; appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti, mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti; appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti, mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti; nīcakulīnasaṃvattanikā paṭipadā nīcakulīnattaṃ upaneti, uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti; duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti, mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti. Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ – hīnappaṇītatāyā’’ti.

एवं वुत्ते, सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
Evaṃ vutte, subho māṇavo todeyyaputto bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

चूळकम्मविभङ्गसुत्तं निट्ठितं पञ्चमं।
Cūḷakammavibhaṅgasuttaṃ niṭṭhitaṃ pañcamaṃ.



Source 【來源】:
तिपिटक – सुत्तपिटक – मज्झिमनिकाय – उपरिपण्णास – विभङ्गवग्गो - चूळकम्मविभङ्गसुत्तं [सुभसुत्तन्तिपि वुच्चति]
Tipiṭaka - Suttapiṭaka – Majjhimanikāya - Uparipaṇṇāsa - Vibhaṅgavaggo - Cūḷakammavibhaṅgasuttaṃ [subhasuttantipi vuccati].
三藏經 – 藏經文 – 中尼迦耶 – 後五十經編 – 分別品 – 小業分別經。
大藏经 – 藏经 – 中阿含经 【中藏经】 - 后五十经编 – 分别品 – 小业分别经。





Terjemahan Bahasa Indonesia, Tekan disini.
Englih Translation, click here.
中文正體字,請按這裡
中文简化字,请按这儿

No comments:

Post a Comment