Search This Blog

Thursday, May 30, 2013

歸依佛法僧

सरणत्तयं
Saraṇattayaṃ


बुद्धं सरणं गच्छामि।
धम्मं सरणं गच्छामि।
सङ्घं सरणं गच्छामि॥

Buddhaṃ saraṇaṃ gacchāmi;
Dhammaṃ saraṇaṃ gacchāmi;
Saṅghaṃ saraṇaṃ gacchāmi.

दुतियम्पि बुद्धं सरणं गच्छामि।
दुतियम्पि धम्मं सरणं गच्छामि।
दुतियम्पि सङ्घं सरणं गच्छामि॥

Dutiyampi buddhaṃ saraṇaṃ gacchāmi;
Dutiyampi dhammaṃ saraṇaṃ gacchāmi;
Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.

ततियम्पि बुद्धं सरणं गच्छामि।
ततियम्पि धम्मं सरणं गच्छामि।
ततियम्पि सङ्घं सरणं गच्छामि॥

Tatiyampi buddhaṃ saraṇaṃ gacchāmi;
Tatiyampi dhammaṃ saraṇaṃ gacchāmi;
Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.


Bahasa Indonesia 【印尼文翻譯】:

Aku berlindung kepada Buddha
Aku berlindung kepada Dhamma
Aku berlindung kepada Sangha
lagi dan lagi


English 【英文翻譯】:

I take my refuge in the Buddha
I take my refuge in the Dharma
I take my refuge in the Sangha
Again and again I take refuge



Mandarin 中文翻譯:

1. 弟子全心皈依佛陀
Dìzǐ quán xīn guīyī fótuó
2. 弟子全心皈依達摩
Dìzǐ quán xīn guīyī tà mó
【達摩= 注音符號 ㄊㄚˋㄇㄛˊ; 汉语拼音 tà mó】
3. 弟子全心皈依僧伽
Dìzǐ quán xīn guīyī sēng jiā
直到永遠。
Zhídào yǒngyuǎn.



Source 【來源】:
तिपिटक – सुत्तपिटक – खुद्दकनिकाय – खुद्दकपाठ - सरणत्तयं
Tipiṭaka - Suttapiṭaka – Khuddakanikāya - Khuddakapāṭha - Saraṇattayaṃ
大藏經 – 藏經 – 小部經【小尼迦耶】– 小誦經 – 三歸依
三藏【大藏经】 – 藏经 – 小部经【小尼迦耶】– 小诵经 – 三皈依


No comments:

Post a Comment